ॐ Hindu Of Universe ॐ
“God’s light is within you, It never leaves you.”

Aghoresh

In the Shiva Kalpa (after the Peetavasa Kalp), an entity of black color complexion was appeared by the Lord Brahma when he was in a deep meditation state. Lord Brahma named that entity as Aghor Shiva and considered as another form of Lord Shiva.

Aghora (the destroyer)

Direction– South

Color– Dark red or black

Element– Water

Sense– Hearing

Body organ– Speech

This aspect is also known as Rudra. When we stand facing the east south is to our right. Hence in this aspect Shiva is the south faced lord. In Aghora – ghora means the dreaded. So in this aspect Shiva has raw powers and his main function is destruction and hence he is also called the destroyer. He provides justice and enforces law. He shown having four faces and nine hands that carry an axe, shield, elephant hook, noose, spear, skull, drum and rosary.

This aspect is associated with the power of the mind and represents the power of knowledge as well as intellect in a person.  Those who worshiped the aghora form of Shiva were called as Aghoris. Their main belief is that there is no such thing called “inauspicious” in this world because all that exists if Shiva himself.

The prayer for Lord Shiva in this aspect is-

Mahadevam Mahatmanam
Maha Paataka Nashanam
Maha Paapa Haram Vande
Makaaraaya Namo Namaha

Aghori: The Renegade Sadhus

Aghora (literally, “non-terrifying”) is the spiritual path that seeks to negate all that is ghora (“terrible, terrifying”) in life, therefore “Aghora” means Light, absence of obscurity and fear, awareness. It also symbolizes a style of life where a person of the Aghori tradition doesn’t have intense or deep feelings, seems to be indifferent to the various stories of the life. The ghora encompasses all those experiences that most people find intolerable, for almost everyone is as ready to enjoy life’s pleasures as they are to avoid misery.

Most spiritual advisers admonish their devotees to shy away from the ghora, but aghoris (practitioners of Aghora) embrace the ghora fervidly, for what most terrifies an aghori is the prospect of becoming mired in duality. Aghoris go so far into the ghora that the ghora becomes tolerable to them; diving deeply into darkness, an aghori finally surfaces into light. No means to awakening is too disgusting or frightening for an aghori, for Aghora is the Path of the Shadow of Death, the path that forcibly separates an individual from attachment to every ordinary self-descriptor.

It is said that Aghoris drink liqueurs, smoke ganja, eat meat (in some rites also human meat and also rotten food, food from the dumps, the animal faeces, animal urine.); they use a human skull as a bowl, wears the shroud of corpses – if they are dressed at all –, cover themselves in cremation-ashes and their hair grows matted. They wander among the funeral pyres, meditate at night and don’t have any sex inhibition.

They perform extreme rites to attain the highest level in aghoratva, the enlightenment. This path seems to be detached completely from hinduist philosophies and it deceives the true nature of this little known reality in the indian sadhus (ascetics) panorama. The ritual practices of the Aghori are symbols of their non-dualistic beliefs. The corpse upon which they meditate is a symbol of their own body and transcendence of the lower self and realization of the Supreme Self. They follow the simple rule that the universe resides in them and they try to attain enlightenment by self realization.

“There is no evil, everything is emanated from ‘Brahman’, so how could anything in this universe be impure”? This is the kind of philosophy the aghori babas follow. According to them anything in this universe is the manifestation of god itself, so everything is as pure as god and is god like, so abandoning anything is like abandoning god itself.

The aghori mainly worship lord Shiva, according to the sect every human is a ‘shava’(dead body) with emotions and they should try to become ‘Shiva’ by denying the human pleasures and involving in the aghori rituals.

Aghora’s temple is the smashan (cremation ground), where aghoris worship death, the Great Transformer, with a savage, all-consuming love. And many of the aghoris roam around naked, representing the true humans and their detachment from this world of mortals who live in the world of illusion. By this they transcend beyond human feelings of love, hatred, jealousy, pride etc. There are many aghoris walking the streets of northern India drinking from a kapala (skull cup).

They are also known for their knowledge of magic arts; many people believe they owns magic powers and it is not difficult to hear histories of miraculous recoveries, but even though they possess this kind of powers they will not use it, for the basic rule of aghori itself is to deny human pleasure. Among the people, the word Aghori always arouses a mixture between respect and suspect; anyway they also have many devotees among the various religion present in India.

Those who are enslaved by their cravings think aghoris mad for displaying such ferocity in their quest for knowing. They condemn Aghora’s outwardly repugnant practices because they cannot see beneath their ritual skin. If they could but peep into an aghori’s heart they would find there an ache for Reality so fierce that no means could be too extreme to achieve it. This ache drives the divine fury, the passionately unrestrained non-attachment to absolutely everything, that is Aghora’s hallmark. They understand that opposition is the illusion. Hence, they embrace pollution through various and profound tamasic practices to induce the trance of the realization of non-duality (Advaita) and, transcending taboos, they get rid of the phantasms of categories.

Aghoris earn their illumination by incinerating themselves moment by moment in their own internal fires, laughingly consuming any substance and performing any activity that might further enkindle their awareness. They seize every moment of life that God offers to them, even a trip to the toilet, as a fresh opportunity to surrender to the One. Good aghoris takes their temples with them as they wander the world, ceaselessly amazed to witness the universe consuming itself in the fires of an ongoing cosmic cremation.

Aghora like alchemy substitutes for a set recipe of self-development an outline whose details differ for each practitioner. Each aghori and his customs are unique, and in truth all one aghori has in common with another is their degree of intensity and determination. Aghoris become so desperate in their quests that they channel their every thought and feeling into a super-obsession, a single-minded quest to achieve the Beloved. They endeavor eternally to dismember their restricted selves fully, that God may have a free hand to re-member them completely. They die day by day while they are still alive, that by dying to their limitations they can be reborn into the eternal life of Reality.

They achieve laser-like focus by learning to awaken and cultivate that evolutionary power that the Tantras call Kundalini. Vimalananda comments, “Ahamkara, your ‘I-creating’ faculty, continuously remembers you by self-identifying with all the cells in your body and all the facets of your personality. Ahamkara is your personal shakti (power); she integrates the many parts of you into the individual that you are. You develop spiritually when you can cause ahamkara to realize, little by little, that she is actually She: the Kundalini Shakti. This growing realization gradually awakens Kundalini, and as She awakens She forgets to self-identify with your limited human personality. Then She is ready to recollect something new.”

The death’s theme, so recurrent among the Aghoris, constantly remembers us our mortality but it is also a challenge to transcend the duality between life and death. Breaking every mental scheme, going over every taboo makes aware of the illusion of this world and becomes a path toward the liberation (moksha), the realization of the itself with the absolute one. Also the conventional Hindu distinction among pure and impure for the Aghoris is nothing, but illusion. 

Aghora: At the Left Hand of God is the first book in the Aghora trilogy. Written almost entirely in Vimalananda’s own words, it presents events from his life, tenets of his philosophy, and highlights from his spiritual practices. Designed partly to shock and partly to comfort, but wholly as an offering to his Beloved, Aghora is as clear a picture as possible of a man who was a riddle wrapped up in an enigma. Vimalananda insisted that this book be published only after his demise, that he might be spared pursuit by those whose curiosity might be inflamed by some of the sensational events described within. He believed in devoting his all to the pursuit of the direct perception of Reality, and advised others to be similarly dedicated to attaining personal experience of God. To readers he offered this warning: “Don’t take anything I say as gospel truth. I am human, I make mistakes. Test on yourselves what I’ve told you. Try it out, experience it, and then you will know whether or not I’m telling you the truth.”

AGHORI

The Aghoris are one of the principal Indian traditions and the most extreme and fascinating form of the Tantra. Dattatreya, a divinity that includes the Trimurti Brahma, Vishnu and Shiva, are considered to be the founder of this school.


The sanscrit term Aghora is the combination among two words and has various meanings: A is a negation; Ghora is the obscurity of the ignorance, but it also means intense, deep; Aghora therefore means Light, absence of obscurity, awareness, but it also symbolizes a style of life where a person of the Aghori tradition doesn’t have intense or deep feelings, it doesn’t make difference among the various feelings, seems to be indifferent to the various stories of the life.

Aghora is also a path (Sadhana) within Tantrism.

I would say that we could simply define an aghori as the one who follows the path of the Aghora. A path of evolution and spiritual realization that starts from the most animalistic, grossest aspects of the human being and stage after stage evolves into what can be called a liberated soul. From Pashu (Animal) to Vīra (Hero), to Dīvya (Divine), to Bāla (Child), Unmatta (Crazy), Pīshacha (spirit) and Avadhut synonymous with Ascetic, Renunciate, of one who has gone beyond one’s feelings and worldly obligations, which went beyond all that is pure or impure, beyond all duality and differentiation. The Avadhut is the One who sees the One in everything.

The procedures of these Sadhanas are secret (Gupta) and personal, handed down only from Guru to disciple, without the loving guidance of the Guru they can become very dangerous for one’s mental health. In Vamachara tantra we walk a razor’s edge, it is a direct and straight path, but a small mistake can prove to be fatal.


It is said that Aghoris drink liqueurs, smoke ganja, eat meat (in some rites also human meat); they use a human skull as a bowl, they wander among the funeral pyres, meditate at night and don’t have any sex inhibition. This path seems to be detached completely from hinduist philosophies and it deceives the true nature of this little known reality in the indian sadhus (ascetics) panorama. The ritual practices of the Aghori are symbols of their non-dualistic beliefs. The corpse upon which they meditate is a symbol of their own body and transcendence of the lower self and realization of the Supreme Self.


They are also known for their knowledge of magic arts; many people believe they owns magic powers and it is not difficult to hear histories of miraculous recoveries. Among the people, the word Aghori always arouses a mixture between respect and suspect; anyway they also have many devotees among the various religion present in India. Together with an Aghori you can easily found hindus, sicks, muslims, jains, Christians or other.


In reality when we are together with these sadhus seems to be in front of a mystical crazy person, The Fool of the tarots, all the rational thoughts seem to fade away for leaving place to an intense spiritual experience, over every duality.


The death’s theme, so recurrent among the Aghoris, constantly remembers us our mortality but it is also a challenge to transcend the duality between life and death. Breaking every mental scheme, going over every taboo makes aware of the illusion of this world and becomes a path toward the liberation (moksha), the realization of the itself with the absolute one. Also the conventional Hindu distinction among pure and impure for the Aghoris is an illusion.


The site proposes to spread and to let know the Aghori culture too often misunderstood and stigmatized as one dark “sect”. It doesn’t absolutely want to make proselytism in accord with the conviction that any religion is pure illusion, fruit of mental conjectures and that in sum it estranges the man from the native spiritual message.

There are those who worship the God of the High Heavens.
There are those who worship God in a statue or in an image.
There are those who worship the formless God.
There are those who worship God in their own hearts.
There are those who believe that God is the mind.
The Aghoris worship God in their body or in the body of the others.
Because “I am God”, Aham Brahmasmi.

Śrī Aghoramūrti Sahasranāmāvaliḥ

श्रीअघोरमूर्तिसहस्रनामावलिः

ॐ श्रीगणेशाय नमः ।

श्वेतारण्य क्षेत्रे

जलन्धरासुरसुतमरुत्तवासुरवधार्थमाविर्भूतः

शिवोऽयं चतुःषष्टिमूर्तिष्वन्य तमः ।

अघोरवीरभद्रोऽन्या मूर्तिः

दक्षाध्वरध्वंसाय आविर्भूता ।

श्रीमहागणपतये नमः ।

ॐ अघोरमूर्तिस्वरूपिणे नमः ।

ॐ कामिकागमपूजिताय नमः ।

ॐ तुर्यचैतन्याय नमः ।

ॐ सर्वचैतन्याय नमः । मेखलाय

ॐ महाकायाय नमः ।

ॐ अग्रगण्याय नमः ।

ॐ अष्टभुजाय नमः ।

ॐ ब्रह्मचारिणे नमः ।

ॐ कूटस्थचैतन्याय नमः ।

ॐ ब्रह्मरूपाय नमः ।

ॐ ब्रह्मविदे नमः ।

ॐ ब्रह्मपूजिताय नमः ।

ॐ ब्रह्मण्याय नमः । बृहदास्याय

ॐ विद्याधरसुपूजिताय नमः ।

ॐ अघघ्नाय नमः ।

ॐ सर्वलोकपूजिताय नमः ।

ॐ सर्वदेवाय नमः ।

ॐ सर्वदेवपूजिताय नमः ।

ॐ सर्वशत्रुहराय नमः ।

ॐ वेदभावसुपूजिताय नमः ॥ २० ॥

ॐ स्थूलसूक्ष्मसुपूजिताय नमः ।

ॐ सर्वज्ञाय नमः ।

ॐ गुणश्रेष्ठकृपानिधये नमः ।

ॐ त्रिकोणमध्यनिलयाय नमः ।

ॐ प्रधानपुरुषाय नमः ।

ॐ अचिन्त्याय नमः ।

ॐ परब्रह्मणे नमः ।

ॐ नक्षत्रमालाभरणाय नमः ।

ॐ तत्पदलक्ष्यार्थाय नमः ।

ॐ विरूपाक्षाय नमः ।

ॐ शूलपाणये नमः ।

ॐ त्रयीमूर्तये नमः ।

ॐ सोमसूर्याग्निलोचनाय नमः ।

ॐ वीरभद्राय नमः ।

ॐ भुजङ्गभूषणाय नमः ।

ॐ अष्टमूर्तये नमः ।

ॐ पापविमोचनाय नमः ।

ॐ सहस्राक्षाय नमः ।

ॐ अहम्पदलक्ष्यार्थाय नमः ।

ॐ अखण्डानन्दचिद्रूपाय नमः ॥ ४० ॥

ॐ मरुत्वशिरोन्यस्तपादाय नमः ।

ॐ कालचक्रप्रवर्तकाय नमः ।

ॐ कालकालाय नमः ।

ॐ कृष्णपिङ्गलाय नमः ।

ॐ करिचर्माम्बरधराय नमः । गजचर्माम्बरधराय

ॐ कपालिने नमः ।

ॐ कपालमालाभरणाय नमः ।

ॐ कङ्कालाय नमः ।

ॐ क्रूररूपाय नमः । कृशरूपाय

ॐ कलिनाशनाय नमः ।

ॐ कपटवर्जिताय नमः ।

ॐ कलानाथशेखराय नमः ।

ॐ कन्दर्पकोटिसदृशाय नमः ।

ॐ कमलासनाय नमः ।

ॐ कदम्बकुसुमप्रियाय नमः ।

ॐ संहारताण्डवाय नमः ।

ॐ ब्रह्माण्डकरण्डविस्फोटनाय नमः ।

ॐ प्रलयताण्डवाय नमः ।

ॐ नन्दिनाट्यप्रियाय नमः ।

ॐ अतीन्द्रियाय नमः ॥ । ६० ॥

ॐ विकाररहिताय नमः ।

ॐ शूलिने नमः ।

ॐ वृषभध्वजाय नमः ।

ॐ व्यालालङ्कृताय नमः ।

ॐ व्याप्यसाक्षिणे नमः ।

ॐ विशारदाय नमः ।

ॐ विद्याधराय नमः ।

ॐ वेदवेद्याय नमः ।

ॐ अनन्तकाकारणाय नमः । अनन्तककारणाय

ॐ वैश्वानरविलोचनाय नमः ।

ॐ स्थूलसूक्ष्मविवर्जिताय नमः ।

ॐ जन्मजरामृत्युनिवारणाय नमः ।

ॐ शुभङ्कराय नमः ।

ॐ ऊर्ध्वकेशाय नमः ।

ॐ सुभानवे नमः । सुभ्रुवे

ॐ भर्गाय नमः ।

ॐ सत्यपादिने नमः । सत्यवादिने

ॐ धनाधिपाय नमः ।

ॐ शुद्धचैतन्याय नमः ।

ॐ गह्वरेष्ठाय नमः ॥ ८० ॥

ॐ परमात्मने नमः ।

ॐ परात्पराय नमः ।

ॐ नरसिंहाय नमः ।

ॐ दिव्याय नमः ।

ॐ प्रमाणज्ञाय नमः ।

ॐ ब्रह्मण्याय नमः ।

ॐ ब्राह्मणात्मकाय नमः ।

ॐ कृष्णाय नमः ।

ॐ सच्चिदानन्दाय नमः ।

ॐ ब्रह्मविद्याप्रदायकाय नमः ।

ॐ बृहस्पतये नमः ।

ॐ सद्योजाताय नमः ।

ॐ सामसंस्तुताय नमः ।

ॐ अघोराय नमः ।

ॐ आनन्दवपुषे नमः ।

ॐ सर्वविद्यानामीश्वराय नमः ।

ॐ सर्वशास्त्रसम्मताय नमः ।

ॐ ईश्वराणामधीश्वराय नमः ।

ॐ जगत्सृष्टिस्थितिलयकारणाय नमः ।

ॐ समरप्रियाय नमः ॥ १०० ॥ स्रमरप्रियाय

ॐ मोहकाय नमः ।

ॐ सहस्राक्षाय नमः ।

ॐ सहस्राङ्घ्रये नमः ।

ॐ मानसैकपरायणाय नमः ।

ॐ सहस्रवदनाम्बुजाय नमः ।

ॐ उदासीनाय नमः ।

ॐ मौनगम्याय नमः ।

ॐ यजनप्रियाय नमः ।

ॐ असंस्कृताय नमः ।

ॐ व्यालप्रियाय नमः ।

ॐ भयङ्कराय नमः ।

ॐ निरञ्जनाय नमः ।

ॐ निर्विकाराय नमः ।

ॐ निर्विकल्पाय नमः ।

ॐ गुणातीताय नमः ।

ॐ गुहप्रियाय नमः ।

ॐ कालान्तकवपुर्धराय नमः ।

ॐ दुष्टदूराय नमः ।

ॐ जगदधिष्ठानाय नमः ।

ॐ किङ्किणीमालालङ्काराय नमः ॥ १२० ॥

ॐ दुराचारशमनाय नमः ।

ॐ सर्वसाक्षिणे नमः ।

ॐ सर्वदारिद्र्यक्लेशनाशनाय नमः ।

ॐ अयोदंष्ट्रिणे नमः । धोदंष्ट्रिणे

ॐ दक्षाध्वरहराय नमः ।

ॐ दक्षाय नमः ।

ॐ सनकादिमुनिस्तुताय नमः ।

ॐ पञ्चप्राणाधिपतये नमः ।

ॐ परश्वेतरसिकाय नमः ।

ॐ विघ्नहन्त्रे नमः ।

ॐ गूढाय नमः ।

ॐ सत्यसङ्कल्पाय नमः ।

ॐ सुखावहाय नमः ।

ॐ तत्त्वबोधकाय नमः ।

ॐ तत्त्वेशाय नमः ।

ॐ तत्त्वभावाय नमः ।

ॐ तपोनिलयाय नमः ।

ॐ अक्षराय नमः ।

ॐ भेदत्रयरहिताय नमः ।

ॐ मणिभद्रार्चिताय नमः ॥ १४० ॥

ॐ मान्याय नमः ।

ॐ मान्तिकाय नमः ।

ॐ महते नमः ।

ॐ यज्ञफलप्रदाय नमः ।

ॐ यज्ञमूर्तये नमः ।

ॐ सिद्धेशाय नमः ।

ॐ सिद्धवैभवाय नमः ।

ॐ रविमण्डलमध्यस्थाय नमः ।

ॐ श्रुतिगम्याय नमः ।

ॐ वह्निमण्डलमध्यस्थाय नमः ।

ॐ वरुणेश्वराय नमः ।

ॐ सोममण्डलमध्यस्थाय नमः ।

ॐ दक्षिणाग्निलोचनाय नमः ।

ॐ गार्हपत्याय नमः ।

ॐ गायत्रीवल्लभाय नमः ।

ॐ वटुकाय नमः ।

ॐ ऊर्ध्वरेतसे नमः ।

ॐ प्रौढनर्तनलम्पटाय नमः ।

ॐ सर्वप्रमाणगोचराय नमः ।

ॐ महामायाय नमः ॥ १६० ॥

ॐ महाग्रासाय नमः ।

ॐ महावीर्याय नमः ।

ॐ महाभुजाय नमः ।

ॐ महानन्दाय नमः ।

ॐ महास्कन्दाय नमः ।

ॐ महेन्द्राय नमः ।

ॐ भ्रान्तिज्ञाननाशकाय नमः । भ्रान्तिज्ञाननाशनाय

ॐ महासेनगुरवे नमः ।

ॐ अतीन्द्रियगम्याय नमः ।

ॐ दीर्घबाहवे नमः ।

ॐ मनोवाचामगोचराय नमः ।

ॐ कामभिन्नाय नमः ।

ॐ ज्ञानलिङ्गाय नमः ।

ॐ ज्ञानगम्याय नमः ।

ॐ श्रुतिभिः स्तुतवैभवाय नमः ।

ॐ दिशाम्पतये नमः ।

ॐ नामरूपविवर्जिताय नमः ।

ॐ सर्वेन्द्रियगोचराय नमः ।

ॐ रथन्तराय नमः ।

ॐ सर्वोपनिषदाश्रयाय नमः ॥ १८० ॥

ॐ अखण्डामण्डलमण्डिताय नमः ।

ॐ ध्यानगम्याय नमः ।

ॐ अन्तर्यामिणे नमः ।

ॐ कूटस्थाय नमः ।

ॐ कूर्मपीठस्थाय नमः ।

ॐ सर्वेन्द्रियागोचराय नमः ।

ॐ खड्गायुधाय नमः ।

ॐ वौषट्काराय नमः ।

ॐ हुं फट्कराय नमः ।

ॐ मायायज्ञविमोचकाय नमः ।

ॐ कलापूर्णाय नमः ।

ॐ सुरासुरनमस्कृताय नमः ।

ॐ निष्कलाय नमः ।

ॐ सुरारिकुलनाशनाय नमः ।

ॐ ब्रह्मविद्यागुरवे नमः ।

ॐ ईशानगुरवे नमः ।

ॐ प्रधानपुरुषाय नमः ।

ॐ कर्मणे नमः ।

ॐ पुण्यरूपाय नमः ।

ॐ कार्याय नमः ॥ २०० ॥

ॐ कारणाय नमः ।

ॐ अधिष्ठानाय नमः ।

ॐ अनादिनिधनाय नमः ।

ॐ सदाशिवाय नमः ।

ॐ सर्वसाक्षिणे नमः ।

ॐ नियन्त्रे नमः ।

ॐ नियमाय नमः ।

ॐ युगामयाय नमः ।

ॐ वाग्मिने नमः ।

ॐ लोकगुरवे नमः ।

ॐ परब्रह्मणे नमः ।

ॐ वेदात्मने नमः ।

ॐ शान्ताय नमः ।

ॐ ब्रह्मचैतन्याय नमः ।

ॐ चतुः षष्टिकलागुरवे नमः ।

ॐ मन्त्रात्मने नमः ।

ॐ मन्त्रमूर्तये नमः ।

ॐ मन्त्रतन्त्रप्रवर्तकाय नमः ।

ॐ मन्त्रिणे नमः ।

ॐ महाशूलधराय नमः ॥ २२० ॥

ॐ जगत्पुषे नमः । द्वपुषे

ॐ जगत्कर्त्रे नमः ।

ॐ जगन्मूर्तये नमः ।

ॐ तत्पदलक्ष्यार्थाय नमः ।

ॐ सच्चिदानन्दाय नमः ।

ॐ शिवज्ञानप्रदायकाय नमः ।

ॐ अहङ्काराय नमः ।

ॐ असुरान्तःपुराक्रान्तकाय नमः ।

ॐ जयभेरीनिनादिताय नमः ।

ॐ स्फुटाट्टहाससङ्क्षिप्तमरुत्वासुरमारकाय नमः ।

ॐ महाक्रोधाय नमः ।

ॐ महाबलपराक्रमाय नमः ।

ॐ महासिद्धये नमः ।

ॐ निष्कलङ्काय नमः ।

ॐ महानुभवाय नमः ।

ॐ महाधनुषे नमः ।

ॐ महाबाणाय नमः ।

ॐ महाखड्गाय नमः ।

ॐ दुर्गुणद्वेषिणे नमः ।

ॐ कमलासनपूजिताय नमः ॥ २४० ॥

ॐ कलिकल्मषनाशनाय नमः ।

ॐ नागसूत्रविलसच्चितामकुटिकाय नमः । नागसूत्रविलसच्चितामकुटिताय

ॐ रक्तपीताम्बरधराय नमः ।

ॐ रक्तपुष्पशोभिताय नमः ।

ॐ रक्तचन्दनलेपिताय नमः ।

ॐ स्वाहाकाराय नमः ।

ॐ स्वधाकाराय नमः ।

ॐ आहुतये नमः ।

ॐ हवनप्रियाय नमः ।

ॐ हव्याय नमः ।

ॐ होत्रे नमः ।

ॐ अष्टमूर्तये नमः ।

ॐ कलाकाष्ठाक्षणात्मकाय नमः ।

ॐ मुहूर्ताय नमः ।

ॐ घटिकारूपाय नमः ।

ॐ यामाय नमः ।

ॐ यामात्मकाय नमः ।

ॐ पूर्वाह्नरूपाय नमः ।

ॐ मध्याह्नरूपाय नमः ।

ॐ सायाह्नरूपाय नमः ॥ २६० ॥

ॐ अपराह्णाय नमः ।

ॐ अतिथिप्राणाय नमः ।

ॐ प्रजागराय नमः ।

ॐ वेद्याय नमः ।

ॐ वेदयित्रे नमः ।

ॐ वैद्येशाय नमः ।

ॐ वेदभृते नमः ।

ॐ सत्यसन्धाय नमः ।

ॐ विदुषे नमः ।

ॐ विद्वज्जनप्रियाय नमः ।

ॐ विश्वगोप्त्रे नमः ।

ॐ विश्वतोमुखाय नमः ।

ॐ वीरेशाय नमः ।

ॐ महाशूरभयङ्कराय नमः ।

ॐ एकवीराय नमः ।

ॐ शाम्भवाय नमः ।

ॐ अतिगम्भीराय नमः ।

ॐ गम्भीरहृदयाय नमः ।

ॐ चक्रपाणिपूजिताय नमः ।

ॐ सर्वलोकाभिरक्षकाय नमः ॥ २८० ॥

ॐ अकल्मषाय नमः ।

ॐ कलिकल्मषनाशनाय नमः ।

ॐ कल्मषघ्नाय नमः ।

ॐ कामक्रोधविवर्जिताय नमः ।

ॐ सत्त्वमूर्तये नमः ।

ॐ रजोमूर्तये नमः ।

ॐ तमोमूर्तये नमः ।

ॐ प्रकाशरूपाय नमः ।

ॐ प्रकाशनियामकाय नमः ।

ॐ अनलाय नमः ।

ॐ कनकाचलकार्मुकाय नमः ।

ॐ विद्रुमाकृतये नमः ।

ॐ विजयाक्रान्ताय नमः ।

ॐ विघातिने नमः ।

ॐ अविनीतजनध्वंसिने नमः ।

ॐ अविनीतजननियन्त्रे नमः ।

ॐ स्वयम्भुवे नमः ।

ॐ आप्ताय नमः ।

ॐ अग्राह्यरूपाय नमः ।

ॐ सुग्राह्याय नमः ॥ ३०० ॥

ॐ लोकस्मिताक्षाय नमः । लोकसिताक्षाय

ॐ अरिमर्दनाय नमः ।

ॐ त्रिधाम्ने नमः ।

ॐ त्रिलोकनिलयाय नमः ।

ॐ शर्मणे नमः ।

ॐ विश्वरेतसे नमः ।

ॐ आदित्याय नमः ।

ॐ सर्वदर्शकाय नमः । सर्वदर्शनाय

ॐ सर्वयोगविनिःसृताय नमः ।

ॐ वसवे नमः ।

ॐ वसुमनसे नमः ।

ॐ देवाय नमः ।

ॐ वसुरेतसे नमः ।

ॐ वसुप्रदाय नमः ।

ॐ सर्वदर्शनाय नमः ।

ॐ वृषाकृतये नमः ।

ॐ महारुद्राय नमः ।

ॐ वृषारूढाय नमः ।

ॐ वृषकर्मणे नमः ।

ॐ रुद्रात्मने नमः ॥ ३२० ॥

ॐ रुद्रसम्भवाय नमः ।

ॐ अनेकमूर्तये नमः ।

ॐ अनेकबाहवे नमः ।

ॐ सर्ववेदान्तगोचराय नमः ।

ॐ पुराणपुरुषाय नमः ।

ॐ कृष्णकेशाय नमः ।

ॐ भोत्रेयाय नमः । ??

ॐ वीरसेविताय नमः ।

ॐ मोहगीतप्रियाय नमः ।

ॐ भुजङ्गभूषणाय नमः ।

ॐ वरवीरविघ्नाय नमः ।

ॐ युद्धहर्षणाय नमः ।

ॐ सन्मार्गदर्शकाय नमः ।

ॐ मार्गदायकाय नमः ।

ॐ मार्गपालकाय नमः ।

ॐ दैत्यमर्दनाय नमः ।

ॐ मरुते नमः ।

ॐ सोमसुताय नमः ।

ॐ सोमभृते नमः ।

ॐ सोमभूषणाय नमः ॥ ३४० ॥

ॐ सोमप्रियाय नमः ।

ॐ सर्पहाराय नमः ।

ॐ सर्पसायकाय नमः ।

ॐ अमृत्यवे नमः ।

ॐ चमरारातिमृत्यवे नमः ।

ॐ मृत्युञ्जयरूपाय नमः ।

ॐ मन्दारकुसुमप्रियाय नमः ।

ॐ सुराराध्याय नमः ।

ॐ सुमुखाय नमः ।

ॐ वृषपर्वणे नमः ।

ॐ वृषोदराय नमः ।

ॐ त्रिशूलधारकाय नमः ।

ॐ सिद्धपूजिताय नमः ।

ॐ अमृतांशवे नमः ।

ॐ अमृताय नमः ।

ॐ अमृतप्रभवे नमः ।

ॐ औषधाय नमः ।

ॐ लम्बोष्ठाय नमः ।

ॐ प्रकाशरूपाय नमः ।

ॐ भवमोचनाय नमः ॥ ३६० ॥

ॐ भास्करानुग्रहाय नमः ।

ॐ भानुवारप्रियाय नमः ।

ॐ भयङ्करासनाय नमः ।

ॐ चतुर्युगविधात्रे नमः ।

ॐ युगधर्मप्रवर्तकाय नमः ।

ॐ अधर्मशत्रवे नमः ।

ॐ मिथुनाधिपपूजिताय नमः ।

ॐ योगरूपाय नमः ।

ॐ योगज्ञाय नमः ।

ॐ योगपारगाय नमः ।

ॐ सप्तगुरुमुखाय नमः ।

ॐ महापुरुषविक्रमाय नमः ।

ॐ युगान्तकृते नमः ।

ॐ युगाद्याय नमः ।

ॐ दृश्यादृश्यस्वरूपाय नमः ।

ॐ सहस्रजिते नमः ।

ॐ सहस्रलोचनाय नमः ।

ॐ सहस्रलक्षिताय नमः ।

ॐ सहस्रायुधमण्डिताय नमः ।

ॐ सहस्रद्विजकुन्तलाय नमः ॥ ३८० ॥ सहस्रद्विजकुन्दलाय

ॐ अनन्तरसंहर्त्रे नमः ।

ॐ सुप्रतिष्ठाय नमः ।

ॐ सुखकराय नमः ।

ॐ अक्रोधाय नमः ।

ॐ क्रोधहन्त्रे नमः ।

ॐ शत्रुक्रोधविमर्दनाय नमः ।

ॐ विश्वमूर्तये नमः ।

ॐ विश्वबाहवे नमः ।

ॐ विश्वधृते नमः ।

ॐ विश्वतोमुखाय नमः ।

ॐ विश्वेशाय नमः ।

ॐ विश्वसंस्थापनाय नमः ।

ॐ विश्वमात्रे नमः ।

ॐ विश्वरूपदर्शनाय नमः ।

ॐ विश्वभूताय नमः ।

ॐ दिव्यभूमिमण्डिताय नमः ।

ॐ अपान्निधये नमः ।

ॐ अन्नकर्त्रे नमः ।

ॐ अन्नौषधाय नमः ।

ॐ विनयोज्ज्वलाय नमः ॥ ४०० ॥

ॐ अम्भोजमौलये नमः ।

ॐ उज्जृम्भाय नमः ।

ॐ प्राणजीवाय नमः ।

ॐ प्राणप्रदायकाय नमः ।

ॐ धैर्यनिलयाय नमः ।

ॐ धनाध्यक्षाय नमः ।

ॐ पद्मासनाय नमः ।

ॐ पद्माङ्घ्रये नमः ।

ॐ पद्मसंस्थिताय नमः ।

ॐ ओङ्कारात्मने नमः ।

ॐ ओङ्कार्यात्मने नमः ।

ॐ कमलासनस्थिताय नमः ।

ॐ कर्मवर्धनाय नमः ।

ॐ त्रिशरीराय नमः ।

ॐ शरीरत्रयनायकाय नमः ।

ॐ शरीरपराक्रमाय नमः ।

ॐ जाग्रत्प्रपञ्चाधिपतये नमः ।

ॐ सप्तलोकाभिमानवते नमः ।

ॐ सुषुप्त्यवस्थाभिमानवते नमः ।

ॐ सर्वसाक्षिणे नमः ॥ ४२० ॥

ॐ वीरायुधाय नमः ।

ॐ वीरघोषाय नमः ।

ॐ वीरायुधकरोज्ज्वलाय नमः ।

ॐ सर्वलक्षणसम्पन्नाय नमः ।

ॐ शरभाय नमः ।

ॐ भीमविक्रमाय नमः ।

ॐ हेतुहेतुमदाश्रयाय नमः ।

ॐ अक्षोभ्याय नमः ।

ॐ रक्षोदारणविक्रमाय नमः । रक्षोमारणविक्रमाय

ॐ गुणश्रेष्ठाय नमः ।

ॐ निरुद्योगाय नमः ।

ॐ महायोगिने नमः ।

ॐ महाप्राणाय नमः ।

ॐ महेश्वरमनोहराय नमः ।

ॐ अमृतहराय नमः ।

ॐ अमृतभाषिणे नमः ।

ॐ अक्षोभ्याय नमः ।

ॐ क्षोभकर्त्रे नमः ।

ॐ क्षेमिणे नमः ।

ॐ क्षेमवते नमः ॥ ४४० ॥

ॐ क्षेमवर्धकाय नमः । क्षेमवर्धनाय

ॐ धर्माधर्मविदां श्रेष्ठाय नमः ।

ॐ वरधीराय नमः ।

ॐ सर्वदैत्यभयङ्कराय नमः ।

ॐ शत्रुघ्नाय नमः ।

ॐ संसारामयभेषजाय नमः ।

ॐ वीरासनानन्दकारिणे नमः ।

ॐ वरप्रदाय नमः ।

ॐ दक्षपादप्रलम्बिताय नमः ।

ॐ अहङ्कारिणे नमः ।

ॐ अनन्ताय नमः ।

ॐ आढ्याय नमः ।

ॐ आर्तसंरक्षणाय नमः ।

ॐ उरुपराक्रमाय नमः ।

ॐ उग्रलोचनाय नमः ।

ॐ उन्मत्ताय नमः ।

ॐ विद्यारूपिणे नमः ।

ॐ महायोगिने नमः ।

ॐ शुद्धज्ञानिने नमः ।

ॐ पिनाकधृते नमः ॥ ४६० ॥

ॐ रक्तालङ्कारसर्वाङ्गाय नमः ।

ॐ रक्तमालाजटाधराय नमः ।

ॐ गङ्गाधराय नमः ।

ॐ अचलवासिने नमः ।

ॐ अप्रमेयाय नमः ।

ॐ भक्तवत्सलाय नमः ।

ॐ ब्रह्मरूपिणे नमः ।

ॐ जगद्व्यापिने नमः ।

ॐ पुरान्तकाय नमः ।

ॐ पीताम्बरविभूषणाय नमः ।

ॐ मोक्षदायिने नमः ।

ॐ दैत्याधीशाय नमः ।

ॐ जगत्पतये नमः ।

ॐ कृष्णतनवे नमः ।

ॐ गणाधिपाय नमः ।

ॐ सर्वदेवैरलङ्कृताय नमः ।

ॐ यज्ञनाथाय नमः ।

ॐ क्रतुध्वंसिने नमः ।

ॐ यज्ञभोक्त्रे नमः ।

ॐ यज्ञान्तकाय नमः ॥ ४८० ॥

ॐ भक्तानुग्रहमूर्तये नमः ।

ॐ भक्तसेव्याय नमः ।

ॐ नागराजैरलङ्कृताय नमः ।

ॐ शान्तरूपिणे नमः ।

ॐ महारूपिणे नमः ।

ॐ सर्वलोकविभूषणाय नमः ।

ॐ मुनिसेव्याय नमः ।

ॐ सुरोत्तमाय नमः ।

ॐ भगवते नमः ।

ॐ अग्निचन्द्रार्कलोचनाय नमः ।

ॐ जगत्सृष्टये नमः ।

ॐ जगद्भोक्त्रे नमः ।

ॐ जगद्गोप्त्रे नमः ।

ॐ जगद्धवंसिने नमः ।

ॐ महादेवाय नमः ।

ॐ सिद्धसङ्घसमर्चिताय नमः ।

ॐ व्योममूर्तये नमः ।

ॐ भक्तानामिष्टकाम्यार्थफलप्रदाय नमः ।

ॐ परब्रह्ममूर्तये नमः ।

ॐ अनामयाय नमः ॥ ५०० ॥

ॐ वेदवेदान्ततत्त्वार्थाय नमः ।

ॐ चतुःषष्टिकलानिधये नमः ।

ॐ भवरोगभयध्वंसिने नमः ।

ॐ ब्रह्मचारिणे नमः ।

ॐ राजयक्ष्मादिरोगाणां विनिहन्त्रे नमः ।

ॐ पुरुषोत्तमाय नमः ।

ॐ निरालम्बाय नमः ।

ॐ पूर्वजाय नमः ।

ॐ धर्मिष्ठाय नमः ।

ॐ गायत्रीप्रियाय नमः ।

ॐ अन्त्यकालाधिपाय नमः ।

ॐ चतुःषष्टिकलानिधये नमः ।

ॐ भवरोगभयध्वंसिने नमः ।

ॐ ब्रह्मचारिणे नमः ।

ॐ निर्मलाय नमः ।

ॐ निर्ममाय नमः ।

ॐ शरण्याय नमः ।

ॐ वरेण्याय नमः ।

ॐ महाबलपराक्रमाय नमः ।

ॐ मुनिप्रियाय नमः ॥ ५२० ॥

ॐ निष्कलङ्काय नमः ।

ॐ कालपाशनिघाताय नमः ।

ॐ प्राणसंरक्षणाय नमः ।

ॐ फालनेत्राय नमः ।

ॐ नन्दिकेश्वरप्रियाय नमः ।

ॐ शिखाज्वालाविहिताय नमः ।

ॐ सर्पकुण्डलधारिणे नमः ।

ॐ करुणारससिन्धवे नमः ।

ॐ अन्तकरक्षकाय नमः ।

ॐ अखिलागमवेद्याय नमः ।

ॐ विश्वरूपप्रियाय नमः ।

ॐ वदनीयाय नमः ।

ॐ ईशाय नमः ।

ॐ सुप्रसन्नाय नमः ।

ॐ सुशूलाय नमः ।

ॐ सुवर्चसे नमः ।

ॐ वसुप्रदाय नमः ।

ॐ वसुन्धराय नमः ।

ॐ उग्ररूपाय नमः ।

ॐ हृषीकेशाय नमः ॥ ५४० ॥

ॐ निर्जराय नमः ।

ॐ रुग्घन्त्रे नमः ।

ॐ उज्ज्वलतेजसे नमः ।

ॐ आशरण्याय नमः ।

ॐ जन्ममृत्युजराव्याधिविवर्जिताय नमः ।

ॐ अन्तर्बहिः प्रकाशाय नमः ।

ॐ आत्मरूपिणे नमः ।

ॐ आदिमध्यान्तरहिताय नमः ।

ॐ सदाराध्याय नमः ।

ॐ साधुपूजिताय नमः ।

ॐ जितेन्द्रियाय नमः ।

ॐ शिष्टपालकाय नमः ।

ॐ अष्टमूर्तिप्रियाय नमः ।

ॐ अष्टभुजाय नमः ।

ॐ जयफलप्रदाय नमः ।

ॐ भवबन्धविमोचनाय नमः ।

ॐ भुवनपालकाय नमः ।

ॐ सकलार्तिहराय नमः ।

ॐ सनकादिमुनिस्तुत्याय नमः ।

ॐ महाशूराय नमः ॥ ५६० ॥

ॐ महारौद्राय नमः ।

ॐ महाभद्राय नमः ।

ॐ महाक्रूराय नमः ।

ॐ तापपापविर्जिताय नमः ।

ॐ वीरभद्रविलयाय नमः ।

ॐ क्षेत्रप्रियाय नमः ।

ॐ वीतरागाय नमः ।

ॐ वीतभयाय नमः ।

ॐ विज्वराय नमः ।

ॐ विश्वकारणाय नमः ।

ॐ नानाभयनिकृन्तनाय नमः ।

ॐ कमनीयाय नमः ।

ॐ दयासाराय नमः ।

ॐ भयघ्नाय नमः ।

ॐ भव्यफलदाय नमः ।

ॐ सद्गुणाध्यक्षाय नमः ।

ॐ सर्वकष्टनिवारणाय नमः ।

ॐ दुःखभञ्जनाय नमः ।

ॐ दुःस्वप्ननाशनाय नमः ।

ॐ दुष्टगर्वविमोचनाय नमः ॥ ५८० ॥

ॐ शस्त्रविद्याविशारदाय नमः ।

ॐ याम्यदिङ्मुखाय नमः ।

ॐ सकलवश्याय नमः ।

ॐ दृढव्रताय नमः ।

ॐ दृढफलाय नमः ।

ॐ श्रुतिजालप्रबोधाय नमः ।

ॐ सत्यवत्सलाय नमः ।

ॐ श्रेयसाम्पतये नमः ।

ॐ वेदतत्त्वज्ञाय नमः ।

ॐ त्रिवर्गफलदाय नमः ।

ॐ बन्धविमोचकाय नमः ।

ॐ सर्वरोगप्रशमनाय नमः ।

ॐ शिखिवर्णाय नमः ।

ॐ अध्वरासक्ताय नमः ।

ॐ वीरश्रेष्ठाय नमः ।

ॐ चित्तशुद्धिकराय नमः ।

ॐ सुराराध्याय नमः ।

ॐ धन्याय नमः ।

ॐ अधिपराय नमः ।

ॐ धिषणाय नमः ॥ ६०० ॥

ॐ देवपूजिताय नमः ।

ॐ धनुर्धराय नमः ।

ॐ हरये नमः ।

ॐ भुवनाध्यक्षाय नमः ।

ॐ भुक्तिमुक्तिफलप्रदाय नमः ।

ॐ चारुशीलाय नमः ।

ॐ चारुरूपाय नमः ।

ॐ निधये नमः ।

ॐ सर्वलक्षणसम्पन्नाय नमः ।

ॐ सर्वावगुणवर्जिताय नमः ।

ॐ मनस्विने नमः ।

ॐ मानदायकाय नमः ।

ॐ मायातीताय नमः ।

ॐ महाशयाय नमः ।

ॐ महाबलपराक्रमाय नमः ।

ॐ कम्बुग्रीवाय नमः ।

ॐ कलाधराय नमः ।

ॐ करुणारससम्पूर्णाय नमः ।

ॐ चिन्तितार्थप्रदायकाय नमः ।

ॐ महाट्टहासाय नमः ॥ ६२० ॥

ॐ महामतये नमः ।

ॐ भवपाशविमोचकाय नमः ।

ॐ सन्तानफलदायकाय नमः ।

ॐ सर्वेश्वरपददाय नमः ।

ॐ सुखासनोपविष्टाय नमः ।

ॐ घनानन्दाय नमः ।

ॐ घनरूपाय नमः ।

ॐ घनसारविलोचनाय नमः ।

ॐ महनीयगुणात्मने नमः ।

ॐ नीलवर्णाय नमः ।

ॐ विधिरूपाय नमः ।

ॐ वज्रदेहाय नमः ।

ॐ कूर्माङ्गाय नमः ।

ॐ अविद्यामूलनाशनाय नमः ।

ॐ कष्टौघनाशनाय नमः ।

ॐ श्रोत्रगम्याय नमः ।

ॐ पशूनां पतये नमः ।

ॐ काठिन्यमानसाय नमः ।

ॐ धीराय नमः ।

ॐ दिव्यदेहाय नमः ॥ ६४० ॥

ॐ दैत्यनाशकराय नमः ।

ॐ क्रूरभञ्जनाय नमः ।

ॐ भवभीतिहराय नमः ।

ॐ नीलजीमूतसङ्काशाय नमः ।

ॐ खड्गखेटकधारिणे नमः ।

ॐ मेघवर्णाय नमः ।

ॐ तीक्ष्णदंष्ट्रकाय नमः ।

ॐ कठिनाङ्गाय नमः ।

ॐ कृष्णनागकुण्डलाय नमः ।

ॐ तमोरूपाय नमः ।

ॐ श्यामात्मने नमः ।

ॐ नीललोहिताय नमः ।

ॐ महासौख्यप्रदाय नमः ।

ॐ रक्तवर्णाय नमः ।

ॐ पापकण्टकाय नमः ।

ॐ क्रोधनिधये नमः ।

ॐ खेटबाणधराय नमः ।

ॐ घण्टाधारिणे नमः ।

ॐ वेतालधारिणे नमः ।

ॐ कपालहस्ताय नमः ॥ ६६० ॥

ॐ डमरुकहस्ताय नमः ।

ॐ नागभूषचतुर्दशाय नमः ।

ॐ वृश्चिकाभरणाय नमः ।

ॐ अन्तर्वेदिने नमः ।

ॐ बृहदीश्वराय नमः ।

ॐ उत्पातरूपधराय नमः ।

ॐ कालाग्निनिभाय नमः ।

ॐ सर्वशत्रुनाशनाय नमः ।

ॐ चैतन्याय नमः ।

ॐ वीररुद्राय नमः ।

ॐ महाकोटिस्वरूपिणे नमः ।

ॐ नागयज्ञोपवीताय नमः ।

ॐ सर्वसिद्धिकराय नमः ।

ॐ भूलोकाय नमः ।

ॐ यौवनाय नमः ।

ॐ भूमरूपाय नमः ।

ॐ योगपट्टधराय नमः ।

ॐ बद्धपद्मासनाय नमः ।

ॐ करालभूतनिलयाय नमः ।

ॐ भूतमालाधारिणे नमः ॥ ६८० ॥

ॐ भेतालसुप्रीताय नमः ।

ॐ आवृतप्रमथाय नमः ।

ॐ भूताय नमः ।

ॐ हुङ्कारभूताय नमः ।

ॐ कालकालात्मने नमः ।

ॐ जगन्नाथार्चिताय नमः ।

ॐ कनकाभरणभूषिताय नमः ।

ॐ कह्लारमालिने नमः ।

ॐ कुसुमप्रियाय नमः ।

ॐ मन्दारकुसुमार्चिताय नमः ।

ॐ चाम्पेयकुसुमाय नमः ।

ॐ रक्तसिंहासनाय नमः ।

ॐ राजराजार्चिताय नमः ।

ॐ रम्याय नमः ।

ॐ रक्षणचतुराय नमः ।

ॐ नटननायकाय नमः ।

ॐ कन्दर्पनटनाय नमः ।

ॐ शम्भवे नमः ।

ॐ वीरखड्गविलयनाय नमः ।

ॐ सर्वसौभाग्यवर्धनाय नमः ॥ ७०० ॥

ॐ कृष्णगन्धानुलेपनाय नमः ।

ॐ देवतीर्थप्रियाय नमः ।

ॐ दिव्याम्बुजाय नमः ।

ॐ दिव्यगन्धानुलेपनाय नमः ।

ॐ देवसिद्धगन्धर्वसेविताय नमः ।

ॐ आनन्दरूपिणे नमः ।

ॐ सर्वनिषेविताय नमः ।

ॐ वेदान्तविमलाय नमः ।

ॐ अष्टविद्यापारगाय नमः ।

ॐ गुरुश्रेष्ठाय नमः ।

ॐ सत्यज्ञानमयाय नमः ।

ॐ निर्मलाय नमः ।

ॐ निरहङ्कृतये नमः ।

ॐ सुशान्ताय नमः ।

ॐ संहारवटवे नमः ।

ॐ कलङ्करहिताय नमः ।

ॐ इष्टकाम्यफलप्रदाय नमः ।

ॐ त्रिणेत्राय नमः ।

ॐ कम्बुकण्ठाय नमः ।

ॐ महाप्रभवे नमः ॥ ७२० ॥

ॐ सदानन्दाय नमः ।

ॐ सदा ध्येयाय नमः ।

ॐ त्रिजगद्गुरवे नमः ।

ॐ तृप्ताय नमः ।

ॐ विपुलांसाय नमः ।

ॐ विशारदाय नमः ।

ॐ विश्वगोप्त्रे नमः ।

ॐ विभावसवे नमः ।

ॐ सदापूज्याय नमः ।

ॐ सदास्तोतव्याय नमः ।

ॐ ईशरूपाय नमः ।

ॐ ईशानाय नमः ।

ॐ जगदानन्दकारकाय नमः ।

ॐ मरुत्वासुरनाशकाय नमः ।

ॐ कालान्तकाय नमः ।

ॐ कामरहिताय नमः ।

ॐ त्रिपुरहारिणे नमः ।

ॐ मखध्वंसिने नमः ।

ॐ महायोगिने नमः ।

ॐ मत्तगर्वविनाशनाय नमः ॥ ७४० ॥

ॐ ज्ञानदाय नमः ।

ॐ मोक्षदायिने नमः ।

ॐ दुष्टदूराय नमः ।

ॐ दिवाकराय नमः ।

ॐ अष्टमूर्तिस्वरूपिणे नमः ।

ॐ अनन्ताय नमः ।

ॐ प्रभामण्डलमध्यगाय नमः ।

ॐ मीमांसादायकाय नमः ।

ॐ मङ्गलाङ्गाय नमः ।

ॐ महातनवे नमः ।

ॐ महासूक्ष्माय नमः ।

ॐ सत्यमूर्तिस्वरूपिणे नमः ।

ॐ सनातनाय नमः ।

ॐ अनादिनिधनाय नमः ।

ॐ वासुदेवाय नमः ।

ॐ तक्षकाय नमः ।

ॐ कार्कोटकाय नमः ।

ॐ महापद्माय नमः ।

ॐ पद्मरागाय नमः ।

ॐ शङ्कराय नमः ॥ ७६० ॥

ॐ शङ्खपालाय नमः ।

ॐ गुलिकाय नमः ।

ॐ सर्पनायकाय नमः ।

ॐ बहुपुष्पार्चिताय नमः ।

ॐ दक्षाय नमः ।

ॐ अक्षराय नमः ।

ॐ पुण्यमूर्तये नमः ।

ॐ धनप्रदायकाय नमः ।

ॐ शुद्धदेहाय नमः ।

ॐ शोकहारिणे नमः ।

ॐ लाभदायिने नमः ।

ॐ रम्यपूजिताय नमः ।

ॐ फणामण्डलमण्डिताय नमः ।

ॐ अग्निनेत्राय नमः ।

ॐ अचञ्चलाय नमः ।

ॐ अपस्मारनाशकाय नमः ।

ॐ भूतनाथाय नमः ।

ॐ भूतात्मने नमः ।

ॐ भूतभावनाय नमः ।

ॐ क्षेत्रज्ञाय। नमः ॥ ७८० ॥

ॐ क्षेत्रपालाय नमः ।

ॐ क्षेत्रदाय नमः ।

ॐ कपर्दिने नमः ।

ॐ सिद्धदेवाय नमः ।

ॐ त्रिसन्धिनिलयाय नमः ।

ॐ सिद्धसेविताय नमः ।

ॐ कलात्मने नमः ।

ॐ शिवाय नमः ।

ॐ काष्ठायै नमः ।

ॐ बहुनेत्राय नमः ।

ॐ रक्तपालाय नमः ।

ॐ खर्वाय नमः ।

ॐ स्मरान्तकाय नमः ।

ॐ विरागिणे नमः ।

ॐ पावनाय नमः ।

ॐ कालकालाय नमः ।

ॐ प्रतिभानवे नमः ।

ॐ धनपतये नमः ।

ॐ धनदाय नमः ।

ॐ योगदाय नमः ॥ ८०० ॥

ॐ ज्वलन्नेत्राय नमः ।

ॐ टङ्काय नमः ।

ॐ त्रिशिखाय नमः ।

ॐ कान्ताय नमः ।

ॐ शान्तजनप्रियाय नमः ।

ॐ धूर्धराय नमः ।

ॐ प्रभवे नमः ।

ॐ पशुपतये नमः ।

ॐ परिपालकाय नमः ।

ॐ वटुकाय नमः ।

ॐ हरिणाय नमः ।

ॐ बान्धवाय नमः ।

ॐ अष्टाधाराय नमः ।

ॐ षडाधाराय नमः ।

ॐ अनीश्वराय नमः ।

ॐ ज्ञानचक्षुषे नमः ।

ॐ तपोमयाय नमः ।

ॐ जिघ्राणाय नमः ।

ॐ भूतराजाय नमः ।

ॐ भूतसंहन्त्रे नमः ॥ ८२० ॥

ॐ दैत्यहारिणे नमः ।

ॐ सर्वशक्त्यधिपाय नमः ।

ॐ शुद्धात्मने नमः ।

ॐ परमन्त्रपराक्रमाय नमः ।

ॐ वश्याय नमः ।

ॐ सर्वोपद्रवनाशनाय नमः ।

ॐ वैद्यनाथाय नमः ।

ॐ सर्वदुःखनिवारणाय नमः ।

ॐ भूतघ्ने नमः ।

ॐ भस्माङ्गाय नमः ।

ॐ अनादिभूताय नमः ।

ॐ भीमपराक्रमाय नमः ।

ॐ शक्तिहस्ताय नमः ।

ॐ पापौघनाशकाय नमः ।

ॐ सुरेश्वराय नमः ।

ॐ खेचराय नमः ।

ॐ असिताङ्गभैरवाय नमः ।

ॐ रुद्र भैरवाय नमः । रुद्रु भैरवाय

ॐ चण्डभैरवाय नमः ।

ॐ क्रोधभैरवाय नमः ॥ ८४० ॥

ॐ उन्मत्तभैरवाय नमः ।

ॐ कपालिभैरवाय नमः ।

ॐ भीषणभैरवाय नमः ।

ॐ संहारभैरवाय नमः ।

ॐ स्वर्णाकर्षणभैरवाय नमः ।

ॐ वश्याकर्षणभैरवाय नमः ।

ॐ बडवानलभैरवाय नमः ।

ॐ शोषणभैरवाय नमः ।

ॐ शुद्धबुद्धाय नमः ।

ॐ अनन्तमूर्तये नमः ।

ॐ तेजःस्वरूपाय नमः ।

ॐ निरामयाय नमः ।

ॐ कान्ताय नमः ।

ॐ निरातङ्काय नमः ।

ॐ निरालम्बाय नमः ।

ॐ आत्मारामाय नमः ।

ॐ विश्वरूपिणे नमः ।

ॐ सर्वरूपाय नमः ।

ॐ कालहन्त्रे नमः ।

ॐ मनस्विने नमः ॥ ८६० ॥

ॐ विश्वमात्रे नमः ।

ॐ जगद्धात्रे नमः ।

ॐ जटिलाय नमः ।

ॐ विरागाय नमः ।

ॐ पवित्राय नमः ।

ॐ पापत्रयनाशनाय नमः ।

ॐ नादरूपाय नमः ।

ॐ आराध्याय नमः ।

ॐ साराय नमः ।

ॐ अनन्तमायिने नमः ।

ॐ धर्मिष्ठाय नमः ।

ॐ वरिष्ठाय नमः ।

ॐ वरदाय नमः ।

ॐ परमप्रेममन्त्राय नमः ।

ॐ उग्राय नमः ।

ॐ वीराय नमः ।

ॐ मुक्तिनाथाय नमः ।

ॐ जलन्धरपुत्रघ्नाय नमः ।

ॐ अधर्मशत्रुरूपाय नमः ।

ॐ दुन्दुभिमर्दनाय नमः ॥ ८८० ॥

ॐ अजातशत्रवे नमः ।

ॐ ब्रह्मशिरश्छेत्रे नमः ।

ॐ कालकूटविषादिने नमः ।

ॐ जितशत्रवे नमः ।

ॐ गुह्याय नमः ।

ॐ जगत्संहारकाय नमः ।

ॐ एकादशस्वरूपाय नमः ।

ॐ वह्निमूर्तये नमः ।

ॐ तीर्थनाथाय नमः ।

ॐ अघोरभद्राय नमः ।

ॐ अतिक्रूराय नमः ।

ॐ रुद्रकोपसमुद्भूताय नमः ।

ॐ सर्पराजनिवीताय नमः ।

ॐ ज्वलन्नेत्राय नमः ।

ॐ भ्रमिताभरणाय नमः ।

ॐ त्रिशूलायुधधारिणे नमः ।

ॐ शत्रुप्रतापनिधनाय नमः ।

ॐ धनाध्यक्षाय नमः ।

ॐ शशिशेखराय नमः ।

ॐ हरिकेशवपुर्धराय नमः ॥ ९०० ॥

ॐ जटामकुटधारिणे नमः ।

ॐ दक्षयज्ञविनाशकाय नमः ।

ॐ ऊर्जस्वलाय नमः ।

ॐ नीलशिखण्डिने नमः ।

ॐ नटनप्रियाय नमः ।

ॐ नीलज्वालोज्जलनाय नमः ।

ॐ धन्विनेत्राय नमः ।

ॐ ज्येष्ठाय नमः ।

ॐ मुखघ्नाय नमः । मखघ्नाय

ॐ अरिदर्पघ्नाय नमः ।

ॐ आत्मयोनये नमः ।

ॐ कालभक्षकाय नमः ।

ॐ गम्भीराय नमः ।

ॐ कलङ्करहिताय नमः ।

ॐ ज्वलन्नेत्राय नमः ।

ॐ शरभरूपाय नमः ।

ॐ कालकण्ठाय नमः ।

ॐ भूतरूपधृते नमः ।

ॐ परोक्षवरदाय नमः ।

ॐ कलिसंहारकृते नमः ॥ ९२० ॥

ॐ आदिभीमाय नमः ।

ॐ गणपालकाय नमः ।

ॐ भोग्याय नमः ।

ॐ भोगदात्रे नमः ।

ॐ धूर्जटाय नमः ।

ॐ खेटधारिणे नमः ।

ॐ विजयात्मने नमः ।

ॐ जयप्रदाय नमः ।

ॐ भीमरूपाय नमः ।

ॐ नीलकण्ठाय नमः ।

ॐ निरामयाय नमः ।

ॐ भुजङ्गभूषणाय नमः ।

ॐ गहनाय नमः ।

ॐ दामभूषणाय नमः ।

ॐ टङ्कहस्ताय नमः ।

ॐ शरचापधराय नमः ।

ॐ प्राणदाय नमः ।

ॐ मृगासनाय नमः ।

ॐ महावश्याय नमः ।

ॐ महासत्यरूपिणे नमः ॥ ९४० ॥

ॐ महाक्षामान्तकाय नमः ।

ॐ विशालमूर्तये नमः ।

ॐ मोहकाय नमः ।

ॐ जाड्यकारिणे नमः । जृम्भकारिणे

ॐ दिविवासिने नमः ।

ॐ रुद्ररूपाय नमः ।

ॐ सरसाय नमः ।

ॐ दुःस्वप्ननाशनाय नमः ।

ॐ वज्रदंष्ट्राय नमः ।

ॐ वक्रदन्ताय नमः ।

ॐ सुदान्ताय नमः ।

ॐ जटाधराय नमः ।

ॐ सौम्याय नमः ।

ॐ भूतभावनाय नमः ।

ॐ दारिद्र्यनाशनाय नमः ।

ॐ असुरकुलनाशनाय नमः ।

ॐ मारघ्नाय नमः ।

ॐ कैलासवासिने नमः ।

ॐ क्षेमक्षेत्राय नमः ।

ॐ बिन्दूत्तमाय नमः ॥ ९६० ॥

ॐ आदिकपालाय नमः ।

ॐ बृहल्लोचनाय नमः ।

ॐ भस्मधृते नमः ।

ॐ वीरभद्राय नमः ।

ॐ विषहराय नमः ।

ॐ ईशानवक्त्राय नमः ।

ॐ कारणमूर्तये नमः ।

ॐ महाभूताय नमः ।

ॐ महाडम्भाय नमः ।

ॐ रुद्राय नमः ।

ॐ उन्मत्ताय नमः ।

ॐ त्रेतासाराय नमः ।

ॐ हुङ्कारकाय नमः ।

ॐ अचिन्त्याय नमः ।

ॐ ब्रह्मणे नमः ।

ॐ किङ्किणीधृते नमः ।

ॐ घातुकाय नमः ।

ॐ वीणापञ्चमनिःस्वनिने नमः ।

ॐ श्यामनिभाय नमः ।

ॐ अट्टहासाय नमः ॥ ९८० ॥

ॐ रक्तवर्णाय नमः ।

ॐ उग्राय नमः ।

ॐ अङ्गधृते नमः ।

ॐ आधाराय नमः ।

ॐ शत्रुमथनाय नमः ।

ॐ वामपादपुरःस्थिताय नमः ।

ॐ पूर्वफल्गुनीनक्षत्रवासिने नमः ।

ॐ असुरयुद्धकोलाहलाय नमः ।

ॐ सूर्यमण्डलमध्यगाय नमः ।

ॐ चन्द्रमण्डलमध्यगाय नमः ।

ॐ चारुहासाय नमः ।

ॐ तेजःस्वरूपाय नमः ।

ॐ तेजोमूर्तये नमः ।

ॐ भस्मरूपत्रिपुण्ड्राय नमः ।

ॐ भयावहाय नमः ।

ॐ सहस्राक्षाय नमः ।

ॐ सहस्रबाहवे नमः ।

ॐ सहस्रनयनार्चिताय नमः ।

ॐ कुन्दमूलेश्वराय नमः ।

ॐ अघोरमूर्तये नमः ॥ १००० ॥

śrīaghoramūrtisahasranāmāvaliḥ

Om̐ śrīgaṇeśāya namaḥ |

śvetāraṇya kṣetre

jalandharāsurasutamaruttavāsuravadhārthamāvirbhūtaḥ

śivo’yaṃ catuḥṣaṣṭimūrtiṣvanya tamaḥ |

aghoravīrabhadro’nyā mūrtiḥ

dakṣādhvaradhvaṃsāya āvirbhūtā |

śrīmahāgaṇapataye namaḥ |

Om̐ aghoramūrtisvarūpiṇe namaḥ |

Om̐ kāmikāgamapūjitāya namaḥ |

Om̐ turyacaitanyāya namaḥ |

Om̐ sarvacaitanyāya namaḥ | mekhalāya

Om̐ mahākāyāya namaḥ |

Om̐ agragaṇyāya namaḥ |

Om̐ aṣṭabhujāya namaḥ |

Om̐ brahmacāriṇe namaḥ |

Om̐ kūṭasthacaitanyāya namaḥ |

Om̐ brahmarūpāya namaḥ |

Om̐ brahmavide namaḥ |

Om̐ brahmapūjitāya namaḥ |

Om̐ brahmaṇyāya namaḥ | bṛhadāsyāya

Om̐ vidyādharasupūjitāya namaḥ |

Om̐ aghaghnāya namaḥ |

Om̐ sarvalokapūjitāya namaḥ |

Om̐ sarvadevāya namaḥ |

Om̐ sarvadevapūjitāya namaḥ |

Om̐ sarvaśatruharāya namaḥ |

Om̐ vedabhāvasupūjitāya namaḥ || 20 ||

Om̐ sthūlasūkṣmasupūjitāya namaḥ |

Om̐ sarvajñāya namaḥ |

Om̐ guṇaśreṣṭhakṛpānidhaye namaḥ |

Om̐ trikoṇamadhyanilayāya namaḥ |

Om̐ pradhānapuruṣāya namaḥ |

Om̐ acintyāya namaḥ |

Om̐ parabrahmaṇe namaḥ |

Om̐ nakṣatramālābharaṇāya namaḥ |

Om̐ tatpadalakṣyārthāya namaḥ |

Om̐ virūpākṣāya namaḥ |

Om̐ śūlapāṇaye namaḥ |

Om̐ trayīmūrtaye namaḥ |

Om̐ somasūryāgnilocanāya namaḥ |

Om̐ vīrabhadrāya namaḥ |

Om̐ bhujaṅgabhūṣaṇāya namaḥ |

Om̐ aṣṭamūrtaye namaḥ |

Om̐ pāpavimocanāya namaḥ |

Om̐ sahasrākṣāya namaḥ |

Om̐ ahampadalakṣyārthāya namaḥ |

Om̐ akhaṇḍānandacidrūpāya namaḥ || 40 ||

Om̐ marutvaśironyastapādāya namaḥ |

Om̐ kālacakrapravartakāya namaḥ |

Om̐ kālakālāya namaḥ |

Om̐ kṛṣṇapiṅgalāya namaḥ |

Om̐ karicarmāmbaradharāya namaḥ | gajacarmāmbaradharāya

Om̐ kapāline namaḥ |

Om̐ kapālamālābharaṇāya namaḥ |

Om̐ kaṅkālāya namaḥ |

Om̐ krūrarūpāya namaḥ | kṛśarūpāya

Om̐ kalināśanāya namaḥ |

Om̐ kapaṭavarjitāya namaḥ |

Om̐ kalānāthaśekharāya namaḥ |

Om̐ kandarpakoṭisadṛśāya namaḥ |

Om̐ kamalāsanāya namaḥ |

Om̐ kadambakusumapriyāya namaḥ |

Om̐ saṃhāratāṇḍavāya namaḥ |

Om̐ brahmāṇḍakaraṇḍavisphoṭanāya namaḥ |

Om̐ pralayatāṇḍavāya namaḥ |

Om̐ nandināṭyapriyāya namaḥ |

Om̐ atīndriyāya namaḥ || | 60 ||

Om̐ vikārarahitāya namaḥ |

Om̐ śūline namaḥ |

Om̐ vṛṣabhadhvajāya namaḥ |

Om̐ vyālālaṅkṛtāya namaḥ |

Om̐ vyāpyasākṣiṇe namaḥ |

Om̐ viśāradāya namaḥ |

Om̐ vidyādharāya namaḥ |

Om̐ vedavedyāya namaḥ |

Om̐ anantakākāraṇāya namaḥ | anantakakāraṇāya

Om̐ vaiśvānaravilocanāya namaḥ |

Om̐ sthūlasūkṣmavivarjitāya namaḥ |

Om̐ janmajarāmṛtyunivāraṇāya namaḥ |

Om̐ śubhaṅkarāya namaḥ |

Om̐ ūrdhvakeśāya namaḥ |

Om̐ subhānave namaḥ | subhruve

Om̐ bhargāya namaḥ |

Om̐ satyapādine namaḥ | satyavādine

Om̐ dhanādhipāya namaḥ |

Om̐ śuddhacaitanyāya namaḥ |

Om̐ gahvareṣṭhāya namaḥ || 80 ||

Om̐ paramātmane namaḥ |

Om̐ parātparāya namaḥ |

Om̐ narasiṃhāya namaḥ |

Om̐ divyāya namaḥ |

Om̐ pramāṇajñāya namaḥ |

Om̐ brahmaṇyāya namaḥ |

Om̐ brāhmaṇātmakāya namaḥ |

Om̐ kṛṣṇāya namaḥ |

Om̐ saccidānandāya namaḥ |

Om̐ brahmavidyāpradāyakāya namaḥ |

Om̐ bṛhaspataye namaḥ |

Om̐ sadyojātāya namaḥ |

Om̐ sāmasaṃstutāya namaḥ |

Om̐ aghorāya namaḥ |

Om̐ ānandavapuṣe namaḥ |

Om̐ sarvavidyānāmīśvarāya namaḥ |

Om̐ sarvaśāstrasammatāya namaḥ |

Om̐ īśvarāṇāmadhīśvarāya namaḥ |

Om̐ jagatsṛṣṭisthitilayakāraṇāya namaḥ |

Om̐ samarapriyāya namaḥ || 100 || sramarapriyāya

Om̐ mohakāya namaḥ |

Om̐ sahasrākṣāya namaḥ |

Om̐ sahasrāṅghraye namaḥ |

Om̐ mānasaikaparāyaṇāya namaḥ |

Om̐ sahasravadanāmbujāya namaḥ |

Om̐ udāsīnāya namaḥ |

Om̐ maunagamyāya namaḥ |

Om̐ yajanapriyāya namaḥ |

Om̐ asaṃskṛtāya namaḥ |

Om̐ vyālapriyāya namaḥ |

Om̐ bhayaṅkarāya namaḥ |

Om̐ nirañjanāya namaḥ |

Om̐ nirvikārāya namaḥ |

Om̐ nirvikalpāya namaḥ |

Om̐ guṇātītāya namaḥ |

Om̐ guhapriyāya namaḥ |

Om̐ kālāntakavapurdharāya namaḥ |

Om̐ duṣṭadūrāya namaḥ |

Om̐ jagadadhiṣṭhānāya namaḥ |

Om̐ kiṅkiṇīmālālaṅkārāya namaḥ || 120 ||

Om̐ durācāraśamanāya namaḥ |

Om̐ sarvasākṣiṇe namaḥ |

Om̐ sarvadāridryakleśanāśanāya namaḥ |

Om̐ ayodaṃṣṭriṇe namaḥ | dhodaṃṣṭriṇe

Om̐ dakṣādhvaraharāya namaḥ |

Om̐ dakṣāya namaḥ |

Om̐ sanakādimunistutāya namaḥ |

Om̐ pañcaprāṇādhipataye namaḥ |

Om̐ paraśvetarasikāya namaḥ |

Om̐ vighnahantre namaḥ |

Om̐ gūḍhāya namaḥ |

Om̐ satyasaṅkalpāya namaḥ |

Om̐ sukhāvahāya namaḥ |

Om̐ tattvabodhakāya namaḥ |

Om̐ tattveśāya namaḥ |

Om̐ tattvabhāvāya namaḥ |

Om̐ taponilayāya namaḥ |

Om̐ akṣarāya namaḥ |

Om̐ bhedatrayarahitāya namaḥ |

Om̐ maṇibhadrārcitāya namaḥ || 140 ||

Om̐ mānyāya namaḥ |

Om̐ māntikāya namaḥ |

Om̐ mahate namaḥ |

Om̐ yajñaphalapradāya namaḥ |

Om̐ yajñamūrtaye namaḥ |

Om̐ siddheśāya namaḥ |

Om̐ siddhavaibhavāya namaḥ |

Om̐ ravimaṇḍalamadhyasthāya namaḥ |

Om̐ śrutigamyāya namaḥ |

Om̐ vahnimaṇḍalamadhyasthāya namaḥ |

Om̐ varuṇeśvarāya namaḥ |

Om̐ somamaṇḍalamadhyasthāya namaḥ |

Om̐ dakṣiṇāgnilocanāya namaḥ |

Om̐ gārhapatyāya namaḥ |

Om̐ gāyatrīvallabhāya namaḥ |

Om̐ vaṭukāya namaḥ |

Om̐ ūrdhvaretase namaḥ |

Om̐ prauḍhanartanalampaṭāya namaḥ |

Om̐ sarvapramāṇagocarāya namaḥ |

Om̐ mahāmāyāya namaḥ || 160 ||

Om̐ mahāgrāsāya namaḥ |

Om̐ mahāvīryāya namaḥ |

Om̐ mahābhujāya namaḥ |

Om̐ mahānandāya namaḥ |

Om̐ mahāskandāya namaḥ |

Om̐ mahendrāya namaḥ |

Om̐ bhrāntijñānanāśakāya namaḥ | bhrāntijñānanāśanāya

Om̐ mahāsenagurave namaḥ |

Om̐ atīndriyagamyāya namaḥ |

Om̐ dīrghabāhave namaḥ |

Om̐ manovācāmagocarāya namaḥ |

Om̐ kāmabhinnāya namaḥ |

Om̐ jñānaliṅgāya namaḥ |

Om̐ jñānagamyāya namaḥ |

Om̐ śrutibhiḥ stutavaibhavāya namaḥ |

Om̐ diśāmpataye namaḥ |

Om̐ nāmarūpavivarjitāya namaḥ |

Om̐ sarvendriyagocarāya namaḥ |

Om̐ rathantarāya namaḥ |

Om̐ sarvopaniṣadāśrayāya namaḥ || 180 ||

Om̐ akhaṇḍāmaṇḍalamaṇḍitāya namaḥ |

Om̐ dhyānagamyāya namaḥ |

Om̐ antaryāmiṇe namaḥ |

Om̐ kūṭasthāya namaḥ |

Om̐ kūrmapīṭhasthāya namaḥ |

Om̐ sarvendriyāgocarāya namaḥ |

Om̐ khaḍgāyudhāya namaḥ |

Om̐ vauṣaṭkārāya namaḥ |

Om̐ huṃ phaṭkarāya namaḥ |

Om̐ māyāyajñavimocakāya namaḥ |

Om̐ kalāpūrṇāya namaḥ |

Om̐ surāsuranamaskṛtāya namaḥ |

Om̐ niṣkalāya namaḥ |

Om̐ surārikulanāśanāya namaḥ |

Om̐ brahmavidyāgurave namaḥ |

Om̐ īśānagurave namaḥ |

Om̐ pradhānapuruṣāya namaḥ |

Om̐ karmaṇe namaḥ |

Om̐ puṇyarūpāya namaḥ |

Om̐ kāryāya namaḥ || 200 ||

Om̐ kāraṇāya namaḥ |

Om̐ adhiṣṭhānāya namaḥ |

Om̐ anādinidhanāya namaḥ |

Om̐ sadāśivāya namaḥ |

Om̐ sarvasākṣiṇe namaḥ |

Om̐ niyantre namaḥ |

Om̐ niyamāya namaḥ |

Om̐ yugāmayāya namaḥ |

Om̐ vāgmine namaḥ |

Om̐ lokagurave namaḥ |

Om̐ parabrahmaṇe namaḥ |

Om̐ vedātmane namaḥ |

Om̐ śāntāya namaḥ |

Om̐ brahmacaitanyāya namaḥ |

Om̐ catuḥ ṣaṣṭikalāgurave namaḥ |

Om̐ mantrātmane namaḥ |

Om̐ mantramūrtaye namaḥ |

Om̐ mantratantrapravartakāya namaḥ |

Om̐ mantriṇe namaḥ |

Om̐ mahāśūladharāya namaḥ || 220 ||

Om̐ jagatpuṣe namaḥ | dvapuṣe

Om̐ jagatkartre namaḥ |

Om̐ jaganmūrtaye namaḥ |

Om̐ tatpadalakṣyārthāya namaḥ |

Om̐ saccidānandāya namaḥ |

Om̐ śivajñānapradāyakāya namaḥ |

Om̐ ahaṅkārāya namaḥ |

Om̐ asurāntaḥpurākrāntakāya namaḥ |

Om̐ jayabherīnināditāya namaḥ |

Om̐ sphuṭāṭṭahāsasaṅkṣiptamarutvāsuramārakāya namaḥ |

Om̐ mahākrodhāya namaḥ |

Om̐ mahābalaparākramāya namaḥ |

Om̐ mahāsiddhaye namaḥ |

Om̐ niṣkalaṅkāya namaḥ |

Om̐ mahānubhavāya namaḥ |

Om̐ mahādhanuṣe namaḥ |

Om̐ mahābāṇāya namaḥ |

Om̐ mahākhaḍgāya namaḥ |

Om̐ durguṇadveṣiṇe namaḥ |

Om̐ kamalāsanapūjitāya namaḥ || 240 ||

Om̐ kalikalmaṣanāśanāya namaḥ |

Om̐ nāgasūtravilasaccitāmakuṭikāya namaḥ | nāgasūtravilasaccitāmakuṭitāya

Om̐ raktapītāmbaradharāya namaḥ |

Om̐ raktapuṣpaśobhitāya namaḥ |

Om̐ raktacandanalepitāya namaḥ |

Om̐ svāhākārāya namaḥ |

Om̐ svadhākārāya namaḥ |

Om̐ āhutaye namaḥ |

Om̐ havanapriyāya namaḥ |

Om̐ havyāya namaḥ |

Om̐ hotre namaḥ |

Om̐ aṣṭamūrtaye namaḥ |

Om̐ kalākāṣṭhākṣaṇātmakāya namaḥ |

Om̐ muhūrtāya namaḥ |

Om̐ ghaṭikārūpāya namaḥ |

Om̐ yāmāya namaḥ |

Om̐ yāmātmakāya namaḥ |

Om̐ pūrvāhnarūpāya namaḥ |

Om̐ madhyāhnarūpāya namaḥ |

Om̐ sāyāhnarūpāya namaḥ || 260 ||

Om̐ aparāhṇāya namaḥ |

Om̐ atithiprāṇāya namaḥ |

Om̐ prajāgarāya namaḥ |

Om̐ vedyāya namaḥ |

Om̐ vedayitre namaḥ |

Om̐ vaidyeśāya namaḥ |

Om̐ vedabhṛte namaḥ |

Om̐ satyasandhāya namaḥ |

Om̐ viduṣe namaḥ |

Om̐ vidvajjanapriyāya namaḥ |

Om̐ viśvagoptre namaḥ |

Om̐ viśvatomukhāya namaḥ |

Om̐ vīreśāya namaḥ |

Om̐ mahāśūrabhayaṅkarāya namaḥ |

Om̐ ekavīrāya namaḥ |

Om̐ śāmbhavāya namaḥ |

Om̐ atigambhīrāya namaḥ |

Om̐ gambhīrahṛdayāya namaḥ |

Om̐ cakrapāṇipūjitāya namaḥ |

Om̐ sarvalokābhirakṣakāya namaḥ || 280 ||

Om̐ akalmaṣāya namaḥ |

Om̐ kalikalmaṣanāśanāya namaḥ |

Om̐ kalmaṣaghnāya namaḥ |

Om̐ kāmakrodhavivarjitāya namaḥ |

Om̐ sattvamūrtaye namaḥ |

Om̐ rajomūrtaye namaḥ |

Om̐ tamomūrtaye namaḥ |

Om̐ prakāśarūpāya namaḥ |

Om̐ prakāśaniyāmakāya namaḥ |

Om̐ analāya namaḥ |

Om̐ kanakācalakārmukāya namaḥ |

Om̐ vidrumākṛtaye namaḥ |

Om̐ vijayākrāntāya namaḥ |

Om̐ vighātine namaḥ |

Om̐ avinītajanadhvaṃsine namaḥ |

Om̐ avinītajananiyantre namaḥ |

Om̐ svayambhuve namaḥ |

Om̐ āptāya namaḥ |

Om̐ agrāhyarūpāya namaḥ |

Om̐ sugrāhyāya namaḥ || 300 ||

Om̐ lokasmitākṣāya namaḥ | lokasitākṣāya

Om̐ arimardanāya namaḥ |

Om̐ tridhāmne namaḥ |

Om̐ trilokanilayāya namaḥ |

Om̐ śarmaṇe namaḥ |

Om̐ viśvaretase namaḥ |

Om̐ ādityāya namaḥ |

Om̐ sarvadarśakāya namaḥ | sarvadarśanāya

Om̐ sarvayogaviniḥsṛtāya namaḥ |

Om̐ vasave namaḥ |

Om̐ vasumanase namaḥ |

Om̐ devāya namaḥ |

Om̐ vasuretase namaḥ |

Om̐ vasupradāya namaḥ |

Om̐ sarvadarśanāya namaḥ |

Om̐ vṛṣākṛtaye namaḥ |

Om̐ mahārudrāya namaḥ |

Om̐ vṛṣārūḍhāya namaḥ |

Om̐ vṛṣakarmaṇe namaḥ |

Om̐ rudrātmane namaḥ || 320 ||

Om̐ rudrasambhavāya namaḥ |

Om̐ anekamūrtaye namaḥ |

Om̐ anekabāhave namaḥ |

Om̐ sarvavedāntagocarāya namaḥ |

Om̐ purāṇapuruṣāya namaḥ |

Om̐ kṛṣṇakeśāya namaḥ |

Om̐ bhotreyāya namaḥ | ??

Om̐ vīrasevitāya namaḥ |

Om̐ mohagītapriyāya namaḥ |

Om̐ bhujaṅgabhūṣaṇāya namaḥ |

Om̐ varavīravighnāya namaḥ |

Om̐ yuddhaharṣaṇāya namaḥ |

Om̐ sanmārgadarśakāya namaḥ |

Om̐ mārgadāyakāya namaḥ |

Om̐ mārgapālakāya namaḥ |

Om̐ daityamardanāya namaḥ |

Om̐ marute namaḥ |

Om̐ somasutāya namaḥ |

Om̐ somabhṛte namaḥ |

Om̐ somabhūṣaṇāya namaḥ || 340 ||

Om̐ somapriyāya namaḥ |

Om̐ sarpahārāya namaḥ |

Om̐ sarpasāyakāya namaḥ |

Om̐ amṛtyave namaḥ |

Om̐ camarārātimṛtyave namaḥ |

Om̐ mṛtyuñjayarūpāya namaḥ |

Om̐ mandārakusumapriyāya namaḥ |

Om̐ surārādhyāya namaḥ |

Om̐ sumukhāya namaḥ |

Om̐ vṛṣaparvaṇe namaḥ |

Om̐ vṛṣodarāya namaḥ |

Om̐ triśūladhārakāya namaḥ |

Om̐ siddhapūjitāya namaḥ |

Om̐ amṛtāṃśave namaḥ |

Om̐ amṛtāya namaḥ |

Om̐ amṛtaprabhave namaḥ |

Om̐ auṣadhāya namaḥ |

Om̐ lamboṣṭhāya namaḥ |

Om̐ prakāśarūpāya namaḥ |

Om̐ bhavamocanāya namaḥ || 360 ||

Om̐ bhāskarānugrahāya namaḥ |

Om̐ bhānuvārapriyāya namaḥ |

Om̐ bhayaṅkarāsanāya namaḥ |

Om̐ caturyugavidhātre namaḥ |

Om̐ yugadharmapravartakāya namaḥ |

Om̐ adharmaśatrave namaḥ |

Om̐ mithunādhipapūjitāya namaḥ |

Om̐ yogarūpāya namaḥ |

Om̐ yogajñāya namaḥ |

Om̐ yogapāragāya namaḥ |

Om̐ saptagurumukhāya namaḥ |

Om̐ mahāpuruṣavikramāya namaḥ |

Om̐ yugāntakṛte namaḥ |

Om̐ yugādyāya namaḥ |

Om̐ dṛśyādṛśyasvarūpāya namaḥ |

Om̐ sahasrajite namaḥ |

Om̐ sahasralocanāya namaḥ |

Om̐ sahasralakṣitāya namaḥ |

Om̐ sahasrāyudhamaṇḍitāya namaḥ |

Om̐ sahasradvijakuntalāya namaḥ || 380 || sahasradvijakundalāya

Om̐ anantarasaṃhartre namaḥ |

Om̐ supratiṣṭhāya namaḥ |

Om̐ sukhakarāya namaḥ |

Om̐ akrodhāya namaḥ |

Om̐ krodhahantre namaḥ |

Om̐ śatrukrodhavimardanāya namaḥ |

Om̐ viśvamūrtaye namaḥ |

Om̐ viśvabāhave namaḥ |

Om̐ viśvadhṛte namaḥ |

Om̐ viśvatomukhāya namaḥ |

Om̐ viśveśāya namaḥ |

Om̐ viśvasaṃsthāpanāya namaḥ |

Om̐ viśvamātre namaḥ |

Om̐ viśvarūpadarśanāya namaḥ |

Om̐ viśvabhūtāya namaḥ |

Om̐ divyabhūmimaṇḍitāya namaḥ |

Om̐ apānnidhaye namaḥ |

Om̐ annakartre namaḥ |

Om̐ annauṣadhāya namaḥ |

Om̐ vinayojjvalāya namaḥ || 400 ||

Om̐ ambhojamaulaye namaḥ |

Om̐ ujjṛmbhāya namaḥ |

Om̐ prāṇajīvāya namaḥ |

Om̐ prāṇapradāyakāya namaḥ |

Om̐ dhairyanilayāya namaḥ |

Om̐ dhanādhyakṣāya namaḥ |

Om̐ padmāsanāya namaḥ |

Om̐ padmāṅghraye namaḥ |

Om̐ padmasaṃsthitāya namaḥ |

Om̐ oṅkārātmane namaḥ |

Om̐ oṅkāryātmane namaḥ |

Om̐ kamalāsanasthitāya namaḥ |

Om̐ karmavardhanāya namaḥ |

Om̐ triśarīrāya namaḥ |

Om̐ śarīratrayanāyakāya namaḥ |

Om̐ śarīraparākramāya namaḥ |

Om̐ jāgratprapañcādhipataye namaḥ |

Om̐ saptalokābhimānavate namaḥ |

Om̐ suṣuptyavasthābhimānavate namaḥ |

Om̐ sarvasākṣiṇe namaḥ || 420 ||

Om̐ vīrāyudhāya namaḥ |

Om̐ vīraghoṣāya namaḥ |

Om̐ vīrāyudhakarojjvalāya namaḥ |

Om̐ sarvalakṣaṇasampannāya namaḥ |

Om̐ śarabhāya namaḥ |

Om̐ bhīmavikramāya namaḥ |

Om̐ hetuhetumadāśrayāya namaḥ |

Om̐ akṣobhyāya namaḥ |

Om̐ rakṣodāraṇavikramāya namaḥ | rakṣomāraṇavikramāya

Om̐ guṇaśreṣṭhāya namaḥ |

Om̐ nirudyogāya namaḥ |

Om̐ mahāyogine namaḥ |

Om̐ mahāprāṇāya namaḥ |

Om̐ maheśvaramanoharāya namaḥ |

Om̐ amṛtaharāya namaḥ |

Om̐ amṛtabhāṣiṇe namaḥ |

Om̐ akṣobhyāya namaḥ |

Om̐ kṣobhakartre namaḥ |

Om̐ kṣemiṇe namaḥ |

Om̐ kṣemavate namaḥ || 440 ||

Om̐ kṣemavardhakāya namaḥ | kṣemavardhanāya

Om̐ dharmādharmavidāṃ śreṣṭhāya namaḥ |

Om̐ varadhīrāya namaḥ |

Om̐ sarvadaityabhayaṅkarāya namaḥ |

Om̐ śatrughnāya namaḥ |

Om̐ saṃsārāmayabheṣajāya namaḥ |

Om̐ vīrāsanānandakāriṇe namaḥ |

Om̐ varapradāya namaḥ |

Om̐ dakṣapādapralambitāya namaḥ |

Om̐ ahaṅkāriṇe namaḥ |

Om̐ anantāya namaḥ |

Om̐ āḍhyāya namaḥ |

Om̐ ārtasaṃrakṣaṇāya namaḥ |

Om̐ uruparākramāya namaḥ |

Om̐ ugralocanāya namaḥ |

Om̐ unmattāya namaḥ |

Om̐ vidyārūpiṇe namaḥ |

Om̐ mahāyogine namaḥ |

Om̐ śuddhajñānine namaḥ |

Om̐ pinākadhṛte namaḥ || 460 ||

Om̐ raktālaṅkārasarvāṅgāya namaḥ |

Om̐ raktamālājaṭādharāya namaḥ |

Om̐ gaṅgādharāya namaḥ |

Om̐ acalavāsine namaḥ |

Om̐ aprameyāya namaḥ |

Om̐ bhaktavatsalāya namaḥ |

Om̐ brahmarūpiṇe namaḥ |

Om̐ jagadvyāpine namaḥ |

Om̐ purāntakāya namaḥ |

Om̐ pītāmbaravibhūṣaṇāya namaḥ |

Om̐ mokṣadāyine namaḥ |

Om̐ daityādhīśāya namaḥ |

Om̐ jagatpataye namaḥ |

Om̐ kṛṣṇatanave namaḥ |

Om̐ gaṇādhipāya namaḥ |

Om̐ sarvadevairalaṅkṛtāya namaḥ |

Om̐ yajñanāthāya namaḥ |

Om̐ kratudhvaṃsine namaḥ |

Om̐ yajñabhoktre namaḥ |

Om̐ yajñāntakāya namaḥ || 480 ||

Om̐ bhaktānugrahamūrtaye namaḥ |

Om̐ bhaktasevyāya namaḥ |

Om̐ nāgarājairalaṅkṛtāya namaḥ |

Om̐ śāntarūpiṇe namaḥ |

Om̐ mahārūpiṇe namaḥ |

Om̐ sarvalokavibhūṣaṇāya namaḥ |

Om̐ munisevyāya namaḥ |

Om̐ surottamāya namaḥ |

Om̐ bhagavate namaḥ |

Om̐ agnicandrārkalocanāya namaḥ |

Om̐ jagatsṛṣṭaye namaḥ |

Om̐ jagadbhoktre namaḥ |

Om̐ jagadgoptre namaḥ |

Om̐ jagaddhavaṃsine namaḥ |

Om̐ mahādevāya namaḥ |

Om̐ siddhasaṅghasamarcitāya namaḥ |

Om̐ vyomamūrtaye namaḥ |

Om̐ bhaktānāmiṣṭakāmyārthaphalapradāya namaḥ |

Om̐ parabrahmamūrtaye namaḥ |

Om̐ anāmayāya namaḥ || 500 ||

Om̐ vedavedāntatattvārthāya namaḥ |

Om̐ catuḥṣaṣṭikalānidhaye namaḥ |

Om̐ bhavarogabhayadhvaṃsine namaḥ |

Om̐ brahmacāriṇe namaḥ |

Om̐ rājayakṣmādirogāṇāṃ vinihantre namaḥ |

Om̐ puruṣottamāya namaḥ |

Om̐ nirālambāya namaḥ |

Om̐ pūrvajāya namaḥ |

Om̐ dharmiṣṭhāya namaḥ |

Om̐ gāyatrīpriyāya namaḥ |

Om̐ antyakālādhipāya namaḥ |

Om̐ catuḥṣaṣṭikalānidhaye namaḥ |

Om̐ bhavarogabhayadhvaṃsine namaḥ |

Om̐ brahmacāriṇe namaḥ |

Om̐ nirmalāya namaḥ |

Om̐ nirmamāya namaḥ |

Om̐ śaraṇyāya namaḥ |

Om̐ vareṇyāya namaḥ |

Om̐ mahābalaparākramāya namaḥ |

Om̐ munipriyāya namaḥ || 520 ||

Om̐ niṣkalaṅkāya namaḥ |

Om̐ kālapāśanighātāya namaḥ |

Om̐ prāṇasaṃrakṣaṇāya namaḥ |

Om̐ phālanetrāya namaḥ |

Om̐ nandikeśvarapriyāya namaḥ |

Om̐ śikhājvālāvihitāya namaḥ |

Om̐ sarpakuṇḍaladhāriṇe namaḥ |

Om̐ karuṇārasasindhave namaḥ |

Om̐ antakarakṣakāya namaḥ |

Om̐ akhilāgamavedyāya namaḥ |

Om̐ viśvarūpapriyāya namaḥ |

Om̐ vadanīyāya namaḥ |

Om̐ īśāya namaḥ |

Om̐ suprasannāya namaḥ |

Om̐ suśūlāya namaḥ |

Om̐ suvarcase namaḥ |

Om̐ vasupradāya namaḥ |

Om̐ vasundharāya namaḥ |

Om̐ ugrarūpāya namaḥ |

Om̐ hṛṣīkeśāya namaḥ || 540 ||

Om̐ nirjarāya namaḥ |

Om̐ rugghantre namaḥ |

Om̐ ujjvalatejase namaḥ |

Om̐ āśaraṇyāya namaḥ |

Om̐ janmamṛtyujarāvyādhivivarjitāya namaḥ |

Om̐ antarbahiḥ prakāśāya namaḥ |

Om̐ ātmarūpiṇe namaḥ |

Om̐ ādimadhyāntarahitāya namaḥ |

Om̐ sadārādhyāya namaḥ |

Om̐ sādhupūjitāya namaḥ |

Om̐ jitendriyāya namaḥ |

Om̐ śiṣṭapālakāya namaḥ |

Om̐ aṣṭamūrtipriyāya namaḥ |

Om̐ aṣṭabhujāya namaḥ |

Om̐ jayaphalapradāya namaḥ |

Om̐ bhavabandhavimocanāya namaḥ |

Om̐ bhuvanapālakāya namaḥ |

Om̐ sakalārtiharāya namaḥ |

Om̐ sanakādimunistutyāya namaḥ |

Om̐ mahāśūrāya namaḥ || 560 ||

Om̐ mahāraudrāya namaḥ |

Om̐ mahābhadrāya namaḥ |

Om̐ mahākrūrāya namaḥ |

Om̐ tāpapāpavirjitāya namaḥ |

Om̐ vīrabhadravilayāya namaḥ |

Om̐ kṣetrapriyāya namaḥ |

Om̐ vītarāgāya namaḥ |

Om̐ vītabhayāya namaḥ |

Om̐ vijvarāya namaḥ |

Om̐ viśvakāraṇāya namaḥ |

Om̐ nānābhayanikṛntanāya namaḥ |

Om̐ kamanīyāya namaḥ |

Om̐ dayāsārāya namaḥ |

Om̐ bhayaghnāya namaḥ |

Om̐ bhavyaphaladāya namaḥ |

Om̐ sadguṇādhyakṣāya namaḥ |

Om̐ sarvakaṣṭanivāraṇāya namaḥ |

Om̐ duḥkhabhañjanāya namaḥ |

Om̐ duḥsvapnanāśanāya namaḥ |

Om̐ duṣṭagarvavimocanāya namaḥ || 580 ||

Om̐ śastravidyāviśāradāya namaḥ |

Om̐ yāmyadiṅmukhāya namaḥ |

Om̐ sakalavaśyāya namaḥ |

Om̐ dṛḍhavratāya namaḥ |

Om̐ dṛḍhaphalāya namaḥ |

Om̐ śrutijālaprabodhāya namaḥ |

Om̐ satyavatsalāya namaḥ |

Om̐ śreyasāmpataye namaḥ |

Om̐ vedatattvajñāya namaḥ |

Om̐ trivargaphaladāya namaḥ |

Om̐ bandhavimocakāya namaḥ |

Om̐ sarvarogapraśamanāya namaḥ |

Om̐ śikhivarṇāya namaḥ |

Om̐ adhvarāsaktāya namaḥ |

Om̐ vīraśreṣṭhāya namaḥ |

Om̐ cittaśuddhikarāya namaḥ |

Om̐ surārādhyāya namaḥ |

Om̐ dhanyāya namaḥ |

Om̐ adhiparāya namaḥ |

Om̐ dhiṣaṇāya namaḥ || 600 ||

Om̐ devapūjitāya namaḥ |

Om̐ dhanurdharāya namaḥ |

Om̐ haraye namaḥ |

Om̐ bhuvanādhyakṣāya namaḥ |

Om̐ bhuktimuktiphalapradāya namaḥ |

Om̐ cāruśīlāya namaḥ |

Om̐ cārurūpāya namaḥ |

Om̐ nidhaye namaḥ |

Om̐ sarvalakṣaṇasampannāya namaḥ |

Om̐ sarvāvaguṇavarjitāya namaḥ |

Om̐ manasvine namaḥ |

Om̐ mānadāyakāya namaḥ |

Om̐ māyātītāya namaḥ |

Om̐ mahāśayāya namaḥ |

Om̐ mahābalaparākramāya namaḥ |

Om̐ kambugrīvāya namaḥ |

Om̐ kalādharāya namaḥ |

Om̐ karuṇārasasampūrṇāya namaḥ |

Om̐ cintitārthapradāyakāya namaḥ |

Om̐ mahāṭṭahāsāya namaḥ || 620 ||

Om̐ mahāmataye namaḥ |

Om̐ bhavapāśavimocakāya namaḥ |

Om̐ santānaphaladāyakāya namaḥ |

Om̐ sarveśvarapadadāya namaḥ |

Om̐ sukhāsanopaviṣṭāya namaḥ |

Om̐ ghanānandāya namaḥ |

Om̐ ghanarūpāya namaḥ |

Om̐ ghanasāravilocanāya namaḥ |

Om̐ mahanīyaguṇātmane namaḥ |

Om̐ nīlavarṇāya namaḥ |

Om̐ vidhirūpāya namaḥ |

Om̐ vajradehāya namaḥ |

Om̐ kūrmāṅgāya namaḥ |

Om̐ avidyāmūlanāśanāya namaḥ |

Om̐ kaṣṭaughanāśanāya namaḥ |

Om̐ śrotragamyāya namaḥ |

Om̐ paśūnāṃ pataye namaḥ |

Om̐ kāṭhinyamānasāya namaḥ |

Om̐ dhīrāya namaḥ |

Om̐ divyadehāya namaḥ || 640 ||

Om̐ daityanāśakarāya namaḥ |

Om̐ krūrabhañjanāya namaḥ |

Om̐ bhavabhītiharāya namaḥ |

Om̐ nīlajīmūtasaṅkāśāya namaḥ |

Om̐ khaḍgakheṭakadhāriṇe namaḥ |

Om̐ meghavarṇāya namaḥ |

Om̐ tīkṣṇadaṃṣṭrakāya namaḥ |

Om̐ kaṭhināṅgāya namaḥ |

Om̐ kṛṣṇanāgakuṇḍalāya namaḥ |

Om̐ tamorūpāya namaḥ |

Om̐ śyāmātmane namaḥ |

Om̐ nīlalohitāya namaḥ |

Om̐ mahāsaukhyapradāya namaḥ |

Om̐ raktavarṇāya namaḥ |

Om̐ pāpakaṇṭakāya namaḥ |

Om̐ krodhanidhaye namaḥ |

Om̐ kheṭabāṇadharāya namaḥ |

Om̐ ghaṇṭādhāriṇe namaḥ |

Om̐ vetāladhāriṇe namaḥ |

Om̐ kapālahastāya namaḥ || 660 ||

Om̐ ḍamarukahastāya namaḥ |

Om̐ nāgabhūṣacaturdaśāya namaḥ |

Om̐ vṛścikābharaṇāya namaḥ |

Om̐ antarvedine namaḥ |

Om̐ bṛhadīśvarāya namaḥ |

Om̐ utpātarūpadharāya namaḥ |

Om̐ kālāgninibhāya namaḥ |

Om̐ sarvaśatrunāśanāya namaḥ |

Om̐ caitanyāya namaḥ |

Om̐ vīrarudrāya namaḥ |

Om̐ mahākoṭisvarūpiṇe namaḥ |

Om̐ nāgayajñopavītāya namaḥ |

Om̐ sarvasiddhikarāya namaḥ |

Om̐ bhūlokāya namaḥ |

Om̐ yauvanāya namaḥ |

Om̐ bhūmarūpāya namaḥ |

Om̐ yogapaṭṭadharāya namaḥ |

Om̐ baddhapadmāsanāya namaḥ |

Om̐ karālabhūtanilayāya namaḥ |

Om̐ bhūtamālādhāriṇe namaḥ || 680 ||

Om̐ bhetālasuprītāya namaḥ |

Om̐ āvṛtapramathāya namaḥ |

Om̐ bhūtāya namaḥ |

Om̐ huṅkārabhūtāya namaḥ |

Om̐ kālakālātmane namaḥ |

Om̐ jagannāthārcitāya namaḥ |

Om̐ kanakābharaṇabhūṣitāya namaḥ |

Om̐ kahlāramāline namaḥ |

Om̐ kusumapriyāya namaḥ |

Om̐ mandārakusumārcitāya namaḥ |

Om̐ cāmpeyakusumāya namaḥ |

Om̐ raktasiṃhāsanāya namaḥ |

Om̐ rājarājārcitāya namaḥ |

Om̐ ramyāya namaḥ |

Om̐ rakṣaṇacaturāya namaḥ |

Om̐ naṭananāyakāya namaḥ |

Om̐ kandarpanaṭanāya namaḥ |

Om̐ śambhave namaḥ |

Om̐ vīrakhaḍgavilayanāya namaḥ |

Om̐ sarvasaubhāgyavardhanāya namaḥ || 700 ||

Om̐ kṛṣṇagandhānulepanāya namaḥ |

Om̐ devatīrthapriyāya namaḥ |

Om̐ divyāmbujāya namaḥ |

Om̐ divyagandhānulepanāya namaḥ |

Om̐ devasiddhagandharvasevitāya namaḥ |

Om̐ ānandarūpiṇe namaḥ |

Om̐ sarvaniṣevitāya namaḥ |

Om̐ vedāntavimalāya namaḥ |

Om̐ aṣṭavidyāpāragāya namaḥ |

Om̐ guruśreṣṭhāya namaḥ |

Om̐ satyajñānamayāya namaḥ |

Om̐ nirmalāya namaḥ |

Om̐ nirahaṅkṛtaye namaḥ |

Om̐ suśāntāya namaḥ |

Om̐ saṃhāravaṭave namaḥ |

Om̐ kalaṅkarahitāya namaḥ |

Om̐ iṣṭakāmyaphalapradāya namaḥ |

Om̐ triṇetrāya namaḥ |

Om̐ kambukaṇṭhāya namaḥ |

Om̐ mahāprabhave namaḥ || 720 ||

Om̐ sadānandāya namaḥ |

Om̐ sadā dhyeyāya namaḥ |

Om̐ trijagadgurave namaḥ |

Om̐ tṛptāya namaḥ |

Om̐ vipulāṃsāya namaḥ |

Om̐ viśāradāya namaḥ |

Om̐ viśvagoptre namaḥ |

Om̐ vibhāvasave namaḥ |

Om̐ sadāpūjyāya namaḥ |

Om̐ sadāstotavyāya namaḥ |

Om̐ īśarūpāya namaḥ |

Om̐ īśānāya namaḥ |

Om̐ jagadānandakārakāya namaḥ |

Om̐ marutvāsuranāśakāya namaḥ |

Om̐ kālāntakāya namaḥ |

Om̐ kāmarahitāya namaḥ |

Om̐ tripurahāriṇe namaḥ |

Om̐ makhadhvaṃsine namaḥ |

Om̐ mahāyogine namaḥ |

Om̐ mattagarvavināśanāya namaḥ || 740 ||

Om̐ jñānadāya namaḥ |

Om̐ mokṣadāyine namaḥ |

Om̐ duṣṭadūrāya namaḥ |

Om̐ divākarāya namaḥ |

Om̐ aṣṭamūrtisvarūpiṇe namaḥ |

Om̐ anantāya namaḥ |

Om̐ prabhāmaṇḍalamadhyagāya namaḥ |

Om̐ mīmāṃsādāyakāya namaḥ |

Om̐ maṅgalāṅgāya namaḥ |

Om̐ mahātanave namaḥ |

Om̐ mahāsūkṣmāya namaḥ |

Om̐ satyamūrtisvarūpiṇe namaḥ |

Om̐ sanātanāya namaḥ |

Om̐ anādinidhanāya namaḥ |

Om̐ vāsudevāya namaḥ |

Om̐ takṣakāya namaḥ |

Om̐ kārkoṭakāya namaḥ |

Om̐ mahāpadmāya namaḥ |

Om̐ padmarāgāya namaḥ |

Om̐ śaṅkarāya namaḥ || 760 ||

Om̐ śaṅkhapālāya namaḥ |

Om̐ gulikāya namaḥ |

Om̐ sarpanāyakāya namaḥ |

Om̐ bahupuṣpārcitāya namaḥ |

Om̐ dakṣāya namaḥ |

Om̐ akṣarāya namaḥ |

Om̐ puṇyamūrtaye namaḥ |

Om̐ dhanapradāyakāya namaḥ |

Om̐ śuddhadehāya namaḥ |

Om̐ śokahāriṇe namaḥ |

Om̐ lābhadāyine namaḥ |

Om̐ ramyapūjitāya namaḥ |

Om̐ phaṇāmaṇḍalamaṇḍitāya namaḥ |

Om̐ agninetrāya namaḥ |

Om̐ acañcalāya namaḥ |

Om̐ apasmāranāśakāya namaḥ |

Om̐ bhūtanāthāya namaḥ |

Om̐ bhūtātmane namaḥ |

Om̐ bhūtabhāvanāya namaḥ |

Om̐ kṣetrajñāya| namaḥ || 780 ||

Om̐ kṣetrapālāya namaḥ |

Om̐ kṣetradāya namaḥ |

Om̐ kapardine namaḥ |

Om̐ siddhadevāya namaḥ |

Om̐ trisandhinilayāya namaḥ |

Om̐ siddhasevitāya namaḥ |

Om̐ kalātmane namaḥ |

Om̐ śivāya namaḥ |

Om̐ kāṣṭhāyai namaḥ |

Om̐ bahunetrāya namaḥ |

Om̐ raktapālāya namaḥ |

Om̐ kharvāya namaḥ |

Om̐ smarāntakāya namaḥ |

Om̐ virāgiṇe namaḥ |

Om̐ pāvanāya namaḥ |

Om̐ kālakālāya namaḥ |

Om̐ pratibhānave namaḥ |

Om̐ dhanapataye namaḥ |

Om̐ dhanadāya namaḥ |

Om̐ yogadāya namaḥ || 800 ||

Om̐ jvalannetrāya namaḥ |

Om̐ ṭaṅkāya namaḥ |

Om̐ triśikhāya namaḥ |

Om̐ kāntāya namaḥ |

Om̐ śāntajanapriyāya namaḥ |

Om̐ dhūrdharāya namaḥ |

Om̐ prabhave namaḥ |

Om̐ paśupataye namaḥ |

Om̐ paripālakāya namaḥ |

Om̐ vaṭukāya namaḥ |

Om̐ hariṇāya namaḥ |

Om̐ bāndhavāya namaḥ |

Om̐ aṣṭādhārāya namaḥ |

Om̐ ṣaḍādhārāya namaḥ |

Om̐ anīśvarāya namaḥ |

Om̐ jñānacakṣuṣe namaḥ |

Om̐ tapomayāya namaḥ |

Om̐ jighrāṇāya namaḥ |

Om̐ bhūtarājāya namaḥ |

Om̐ bhūtasaṃhantre namaḥ || 820 ||

Om̐ daityahāriṇe namaḥ |

Om̐ sarvaśaktyadhipāya namaḥ |

Om̐ śuddhātmane namaḥ |

Om̐ paramantraparākramāya namaḥ |

Om̐ vaśyāya namaḥ |

Om̐ sarvopadravanāśanāya namaḥ |

Om̐ vaidyanāthāya namaḥ |

Om̐ sarvaduḥkhanivāraṇāya namaḥ |

Om̐ bhūtaghne namaḥ |

Om̐ bhasmāṅgāya namaḥ |

Om̐ anādibhūtāya namaḥ |

Om̐ bhīmaparākramāya namaḥ |

Om̐ śaktihastāya namaḥ |

Om̐ pāpaughanāśakāya namaḥ |

Om̐ sureśvarāya namaḥ |

Om̐ khecarāya namaḥ |

Om̐ asitāṅgabhairavāya namaḥ |

Om̐ rudra bhairavāya namaḥ | rudru bhairavāya

Om̐ caṇḍabhairavāya namaḥ |

Om̐ krodhabhairavāya namaḥ || 840 ||

Om̐ unmattabhairavāya namaḥ |

Om̐ kapālibhairavāya namaḥ |

Om̐ bhīṣaṇabhairavāya namaḥ |

Om̐ saṃhārabhairavāya namaḥ |

Om̐ svarṇākarṣaṇabhairavāya namaḥ |

Om̐ vaśyākarṣaṇabhairavāya namaḥ |

Om̐ baḍavānalabhairavāya namaḥ |

Om̐ śoṣaṇabhairavāya namaḥ |

Om̐ śuddhabuddhāya namaḥ |

Om̐ anantamūrtaye namaḥ |

Om̐ tejaḥsvarūpāya namaḥ |

Om̐ nirāmayāya namaḥ |

Om̐ kāntāya namaḥ |

Om̐ nirātaṅkāya namaḥ |

Om̐ nirālambāya namaḥ |

Om̐ ātmārāmāya namaḥ |

Om̐ viśvarūpiṇe namaḥ |

Om̐ sarvarūpāya namaḥ |

Om̐ kālahantre namaḥ |

Om̐ manasvine namaḥ || 860 ||

Om̐ viśvamātre namaḥ |

Om̐ jagaddhātre namaḥ |

Om̐ jaṭilāya namaḥ |

Om̐ virāgāya namaḥ |

Om̐ pavitrāya namaḥ |

Om̐ pāpatrayanāśanāya namaḥ |

Om̐ nādarūpāya namaḥ |

Om̐ ārādhyāya namaḥ |

Om̐ sārāya namaḥ |

Om̐ anantamāyine namaḥ |

Om̐ dharmiṣṭhāya namaḥ |

Om̐ variṣṭhāya namaḥ |

Om̐ varadāya namaḥ |

Om̐ paramapremamantrāya namaḥ |

Om̐ ugrāya namaḥ |

Om̐ vīrāya namaḥ |

Om̐ muktināthāya namaḥ |

Om̐ jalandharaputraghnāya namaḥ |

Om̐ adharmaśatrurūpāya namaḥ |

Om̐ dundubhimardanāya namaḥ || 880 ||

Om̐ ajātaśatrave namaḥ |

Om̐ brahmaśiraśchetre namaḥ |

Om̐ kālakūṭaviṣādine namaḥ |

Om̐ jitaśatrave namaḥ |

Om̐ guhyāya namaḥ |

Om̐ jagatsaṃhārakāya namaḥ |

Om̐ ekādaśasvarūpāya namaḥ |

Om̐ vahnimūrtaye namaḥ |

Om̐ tīrthanāthāya namaḥ |

Om̐ aghorabhadrāya namaḥ |

Om̐ atikrūrāya namaḥ |

Om̐ rudrakopasamudbhūtāya namaḥ |

Om̐ sarparājanivītāya namaḥ |

Om̐ jvalannetrāya namaḥ |

Om̐ bhramitābharaṇāya namaḥ |

Om̐ triśūlāyudhadhāriṇe namaḥ |

Om̐ śatrupratāpanidhanāya namaḥ |

Om̐ dhanādhyakṣāya namaḥ |

Om̐ śaśiśekharāya namaḥ |

Om̐ harikeśavapurdharāya namaḥ || 900 ||

Om̐ jaṭāmakuṭadhāriṇe namaḥ |

Om̐ dakṣayajñavināśakāya namaḥ |

Om̐ ūrjasvalāya namaḥ |

Om̐ nīlaśikhaṇḍine namaḥ |

Om̐ naṭanapriyāya namaḥ |

Om̐ nīlajvālojjalanāya namaḥ |

Om̐ dhanvinetrāya namaḥ |

Om̐ jyeṣṭhāya namaḥ |

Om̐ mukhaghnāya namaḥ | makhaghnāya

Om̐ aridarpaghnāya namaḥ |

Om̐ ātmayonaye namaḥ |

Om̐ kālabhakṣakāya namaḥ |

Om̐ gambhīrāya namaḥ |

Om̐ kalaṅkarahitāya namaḥ |

Om̐ jvalannetrāya namaḥ |

Om̐ śarabharūpāya namaḥ |

Om̐ kālakaṇṭhāya namaḥ |

Om̐ bhūtarūpadhṛte namaḥ |

Om̐ parokṣavaradāya namaḥ |

Om̐ kalisaṃhārakṛte namaḥ || 920 ||

Om̐ ādibhīmāya namaḥ |

Om̐ gaṇapālakāya namaḥ |

Om̐ bhogyāya namaḥ |

Om̐ bhogadātre namaḥ |

Om̐ dhūrjaṭāya namaḥ |

Om̐ kheṭadhāriṇe namaḥ |

Om̐ vijayātmane namaḥ |

Om̐ jayapradāya namaḥ |

Om̐ bhīmarūpāya namaḥ |

Om̐ nīlakaṇṭhāya namaḥ |

Om̐ nirāmayāya namaḥ |

Om̐ bhujaṅgabhūṣaṇāya namaḥ |

Om̐ gahanāya namaḥ |

Om̐ dāmabhūṣaṇāya namaḥ |

Om̐ ṭaṅkahastāya namaḥ |

Om̐ śaracāpadharāya namaḥ |

Om̐ prāṇadāya namaḥ |

Om̐ mṛgāsanāya namaḥ |

Om̐ mahāvaśyāya namaḥ |

Om̐ mahāsatyarūpiṇe namaḥ || 940 ||

Om̐ mahākṣāmāntakāya namaḥ |

Om̐ viśālamūrtaye namaḥ |

Om̐ mohakāya namaḥ |

Om̐ jāḍyakāriṇe namaḥ | jṛmbhakāriṇe

Om̐ divivāsine namaḥ |

Om̐ rudrarūpāya namaḥ |

Om̐ sarasāya namaḥ |

Om̐ duḥsvapnanāśanāya namaḥ |

Om̐ vajradaṃṣṭrāya namaḥ |

Om̐ vakradantāya namaḥ |

Om̐ sudāntāya namaḥ |

Om̐ jaṭādharāya namaḥ |

Om̐ saumyāya namaḥ |

Om̐ bhūtabhāvanāya namaḥ |

Om̐ dāridryanāśanāya namaḥ |

Om̐ asurakulanāśanāya namaḥ |

Om̐ māraghnāya namaḥ |

Om̐ kailāsavāsine namaḥ |

Om̐ kṣemakṣetrāya namaḥ |

Om̐ bindūttamāya namaḥ || 960 ||

Om̐ ādikapālāya namaḥ |

Om̐ bṛhallocanāya namaḥ |

Om̐ bhasmadhṛte namaḥ |

Om̐ vīrabhadrāya namaḥ |

Om̐ viṣaharāya namaḥ |

Om̐ īśānavaktrāya namaḥ |

Om̐ kāraṇamūrtaye namaḥ |

Om̐ mahābhūtāya namaḥ |

Om̐ mahāḍambhāya namaḥ |

Om̐ rudrāya namaḥ |

Om̐ unmattāya namaḥ |

Om̐ tretāsārāya namaḥ |

Om̐ huṅkārakāya namaḥ |

Om̐ acintyāya namaḥ |

Om̐ brahmaṇe namaḥ |

Om̐ kiṅkiṇīdhṛte namaḥ |

Om̐ ghātukāya namaḥ |

Om̐ vīṇāpañcamaniḥsvanine namaḥ |

Om̐ śyāmanibhāya namaḥ |

Om̐ aṭṭahāsāya namaḥ || 980 ||

Om̐ raktavarṇāya namaḥ |

Om̐ ugrāya namaḥ |

Om̐ aṅgadhṛte namaḥ |

Om̐ ādhārāya namaḥ |

Om̐ śatrumathanāya namaḥ |

Om̐ vāmapādapuraḥsthitāya namaḥ |

Om̐ pūrvaphalgunīnakṣatravāsine namaḥ |

Om̐ asurayuddhakolāhalāya namaḥ |

Om̐ sūryamaṇḍalamadhyagāya namaḥ |

Om̐ candramaṇḍalamadhyagāya namaḥ |

Om̐ cāruhāsāya namaḥ |

Om̐ tejaḥsvarūpāya namaḥ |

Om̐ tejomūrtaye namaḥ |

Om̐ bhasmarūpatripuṇḍrāya namaḥ |

Om̐ bhayāvahāya namaḥ |

Om̐ sahasrākṣāya namaḥ |

Om̐ sahasrabāhave namaḥ |

Om̐ sahasranayanārcitāya namaḥ |

श्रीअघोरमूर्तिसहस्रनामावलिः

ॐ श्रीगणेशाय नमः ।

श्वेतारण्य क्षेत्रे

जलन्धरासुरसुतमरुत्तवासुरवधार्थमाविर्भूतः

शिवोऽयं चतुःषष्टिमूर्तिष्वन्य तमः ।

अघोरवीरभद्रोऽन्या मूर्तिः

दक्षाध्वरध्वंसाय आविर्भूता ।

श्रीमहागणपतये नमः ।

ॐ अघोरमूर्तिस्वरूपिणे नमः ।

ॐ कामिकागमपूजिताय नमः ।

ॐ तुर्यचैतन्याय नमः ।

ॐ सर्वचैतन्याय नमः । मेखलाय

ॐ महाकायाय नमः ।

ॐ अग्रगण्याय नमः ।

ॐ अष्टभुजाय नमः ।

ॐ ब्रह्मचारिणे नमः ।

ॐ कूटस्थचैतन्याय नमः ।

ॐ ब्रह्मरूपाय नमः ।

ॐ ब्रह्मविदे नमः ।

ॐ ब्रह्मपूजिताय नमः ।

ॐ ब्रह्मण्याय नमः । बृहदास्याय

ॐ विद्याधरसुपूजिताय नमः ।

ॐ अघघ्नाय नमः ।

ॐ सर्वलोकपूजिताय नमः ।

ॐ सर्वदेवाय नमः ।

ॐ सर्वदेवपूजिताय नमः ।

ॐ सर्वशत्रुहराय नमः ।

ॐ वेदभावसुपूजिताय नमः ॥ २० ॥

ॐ स्थूलसूक्ष्मसुपूजिताय नमः ।

ॐ सर्वज्ञाय नमः ।

ॐ गुणश्रेष्ठकृपानिधये नमः ।

ॐ त्रिकोणमध्यनिलयाय नमः ।

ॐ प्रधानपुरुषाय नमः ।

ॐ अचिन्त्याय नमः ।

ॐ परब्रह्मणे नमः ।

ॐ नक्षत्रमालाभरणाय नमः ।

ॐ तत्पदलक्ष्यार्थाय नमः ।

ॐ विरूपाक्षाय नमः ।

ॐ शूलपाणये नमः ।

ॐ त्रयीमूर्तये नमः ।

ॐ सोमसूर्याग्निलोचनाय नमः ।

ॐ वीरभद्राय नमः ।

ॐ भुजङ्गभूषणाय नमः ।

ॐ अष्टमूर्तये नमः ।

ॐ पापविमोचनाय नमः ।

ॐ सहस्राक्षाय नमः ।

ॐ अहम्पदलक्ष्यार्थाय नमः ।

ॐ अखण्डानन्दचिद्रूपाय नमः ॥ ४० ॥

ॐ मरुत्वशिरोन्यस्तपादाय नमः ।

ॐ कालचक्रप्रवर्तकाय नमः ।

ॐ कालकालाय नमः ।

ॐ कृष्णपिङ्गलाय नमः ।

ॐ करिचर्माम्बरधराय नमः । गजचर्माम्बरधराय

ॐ कपालिने नमः ।

ॐ कपालमालाभरणाय नमः ।

ॐ कङ्कालाय नमः ।

ॐ क्रूररूपाय नमः । कृशरूपाय

ॐ कलिनाशनाय नमः ।

ॐ कपटवर्जिताय नमः ।

ॐ कलानाथशेखराय नमः ।

ॐ कन्दर्पकोटिसदृशाय नमः ।

ॐ कमलासनाय नमः ।

ॐ कदम्बकुसुमप्रियाय नमः ।

ॐ संहारताण्डवाय नमः ।

ॐ ब्रह्माण्डकरण्डविस्फोटनाय नमः ।

ॐ प्रलयताण्डवाय नमः ।

ॐ नन्दिनाट्यप्रियाय नमः ।

ॐ अतीन्द्रियाय नमः ॥ । ६० ॥

ॐ विकाररहिताय नमः ।

ॐ शूलिने नमः ।

ॐ वृषभध्वजाय नमः ।

ॐ व्यालालङ्कृताय नमः ।

ॐ व्याप्यसाक्षिणे नमः ।

ॐ विशारदाय नमः ।

ॐ विद्याधराय नमः ।

ॐ वेदवेद्याय नमः ।

ॐ अनन्तकाकारणाय नमः । अनन्तककारणाय

ॐ वैश्वानरविलोचनाय नमः ।

ॐ स्थूलसूक्ष्मविवर्जिताय नमः ।

ॐ जन्मजरामृत्युनिवारणाय नमः ।

ॐ शुभङ्कराय नमः ।

ॐ ऊर्ध्वकेशाय नमः ।

ॐ सुभानवे नमः । सुभ्रुवे

ॐ भर्गाय नमः ।

ॐ सत्यपादिने नमः । सत्यवादिने

ॐ धनाधिपाय नमः ।

ॐ शुद्धचैतन्याय नमः ।

ॐ गह्वरेष्ठाय नमः ॥ ८० ॥

ॐ परमात्मने नमः ।

ॐ परात्पराय नमः ।

ॐ नरसिंहाय नमः ।

ॐ दिव्याय नमः ।

ॐ प्रमाणज्ञाय नमः ।

ॐ ब्रह्मण्याय नमः ।

ॐ ब्राह्मणात्मकाय नमः ।

ॐ कृष्णाय नमः ।

ॐ सच्चिदानन्दाय नमः ।

ॐ ब्रह्मविद्याप्रदायकाय नमः ।

ॐ बृहस्पतये नमः ।

ॐ सद्योजाताय नमः ।

ॐ सामसंस्तुताय नमः ।

ॐ अघोराय नमः ।

ॐ आनन्दवपुषे नमः ।

ॐ सर्वविद्यानामीश्वराय नमः ।

ॐ सर्वशास्त्रसम्मताय नमः ।

ॐ ईश्वराणामधीश्वराय नमः ।

ॐ जगत्सृष्टिस्थितिलयकारणाय नमः ।

ॐ समरप्रियाय नमः ॥ १०० ॥ स्रमरप्रियाय

ॐ मोहकाय नमः ।

ॐ सहस्राक्षाय नमः ।

ॐ सहस्राङ्घ्रये नमः ।

ॐ मानसैकपरायणाय नमः ।

ॐ सहस्रवदनाम्बुजाय नमः ।

ॐ उदासीनाय नमः ।

ॐ मौनगम्याय नमः ।

ॐ यजनप्रियाय नमः ।

ॐ असंस्कृताय नमः ।

ॐ व्यालप्रियाय नमः ।

ॐ भयङ्कराय नमः ।

ॐ निरञ्जनाय नमः ।

ॐ निर्विकाराय नमः ।

ॐ निर्विकल्पाय नमः ।

ॐ गुणातीताय नमः ।

ॐ गुहप्रियाय नमः ।

ॐ कालान्तकवपुर्धराय नमः ।

ॐ दुष्टदूराय नमः ।

ॐ जगदधिष्ठानाय नमः ।

ॐ किङ्किणीमालालङ्काराय नमः ॥ १२० ॥

ॐ दुराचारशमनाय नमः ।

ॐ सर्वसाक्षिणे नमः ।

ॐ सर्वदारिद्र्यक्लेशनाशनाय नमः ।

ॐ अयोदंष्ट्रिणे नमः । धोदंष्ट्रिणे

ॐ दक्षाध्वरहराय नमः ।

ॐ दक्षाय नमः ।

ॐ सनकादिमुनिस्तुताय नमः ।

ॐ पञ्चप्राणाधिपतये नमः ।

ॐ परश्वेतरसिकाय नमः ।

ॐ विघ्नहन्त्रे नमः ।

ॐ गूढाय नमः ।

ॐ सत्यसङ्कल्पाय नमः ।

ॐ सुखावहाय नमः ।

ॐ तत्त्वबोधकाय नमः ।

ॐ तत्त्वेशाय नमः ।

ॐ तत्त्वभावाय नमः ।

ॐ तपोनिलयाय नमः ।

ॐ अक्षराय नमः ।

ॐ भेदत्रयरहिताय नमः ।

ॐ मणिभद्रार्चिताय नमः ॥ १४० ॥

ॐ मान्याय नमः ।

ॐ मान्तिकाय नमः ।

ॐ महते नमः ।

ॐ यज्ञफलप्रदाय नमः ।

ॐ यज्ञमूर्तये नमः ।

ॐ सिद्धेशाय नमः ।

ॐ सिद्धवैभवाय नमः ।

ॐ रविमण्डलमध्यस्थाय नमः ।

ॐ श्रुतिगम्याय नमः ।

ॐ वह्निमण्डलमध्यस्थाय नमः ।

ॐ वरुणेश्वराय नमः ।

ॐ सोममण्डलमध्यस्थाय नमः ।

ॐ दक्षिणाग्निलोचनाय नमः ।

ॐ गार्हपत्याय नमः ।

ॐ गायत्रीवल्लभाय नमः ।

ॐ वटुकाय नमः ।

ॐ ऊर्ध्वरेतसे नमः ।

ॐ प्रौढनर्तनलम्पटाय नमः ।

ॐ सर्वप्रमाणगोचराय नमः ।

ॐ महामायाय नमः ॥ १६० ॥

ॐ महाग्रासाय नमः ।

ॐ महावीर्याय नमः ।

ॐ महाभुजाय नमः ।

ॐ महानन्दाय नमः ।

ॐ महास्कन्दाय नमः ।

ॐ महेन्द्राय नमः ।

ॐ भ्रान्तिज्ञाननाशकाय नमः । भ्रान्तिज्ञाननाशनाय

ॐ महासेनगुरवे नमः ।

ॐ अतीन्द्रियगम्याय नमः ।

ॐ दीर्घबाहवे नमः ।

ॐ मनोवाचामगोचराय नमः ।

ॐ कामभिन्नाय नमः ।

ॐ ज्ञानलिङ्गाय नमः ।

ॐ ज्ञानगम्याय नमः ।

ॐ श्रुतिभिः स्तुतवैभवाय नमः ।

ॐ दिशाम्पतये नमः ।

ॐ नामरूपविवर्जिताय नमः ।

ॐ सर्वेन्द्रियगोचराय नमः ।

ॐ रथन्तराय नमः ।

ॐ सर्वोपनिषदाश्रयाय नमः ॥ १८० ॥

ॐ अखण्डामण्डलमण्डिताय नमः ।

ॐ ध्यानगम्याय नमः ।

ॐ अन्तर्यामिणे नमः ।

ॐ कूटस्थाय नमः ।

ॐ कूर्मपीठस्थाय नमः ।

ॐ सर्वेन्द्रियागोचराय नमः ।

ॐ खड्गायुधाय नमः ।

ॐ वौषट्काराय नमः ।

ॐ हुं फट्कराय नमः ।

ॐ मायायज्ञविमोचकाय नमः ।

ॐ कलापूर्णाय नमः ।

ॐ सुरासुरनमस्कृताय नमः ।

ॐ निष्कलाय नमः ।

ॐ सुरारिकुलनाशनाय नमः ।

ॐ ब्रह्मविद्यागुरवे नमः ।

ॐ ईशानगुरवे नमः ।

ॐ प्रधानपुरुषाय नमः ।

ॐ कर्मणे नमः ।

ॐ पुण्यरूपाय नमः ।

ॐ कार्याय नमः ॥ २०० ॥

ॐ कारणाय नमः ।

ॐ अधिष्ठानाय नमः ।

ॐ अनादिनिधनाय नमः ।

ॐ सदाशिवाय नमः ।

ॐ सर्वसाक्षिणे नमः ।

ॐ नियन्त्रे नमः ।

ॐ नियमाय नमः ।

ॐ युगामयाय नमः ।

ॐ वाग्मिने नमः ।

ॐ लोकगुरवे नमः ।

ॐ परब्रह्मणे नमः ।

ॐ वेदात्मने नमः ।

ॐ शान्ताय नमः ।

ॐ ब्रह्मचैतन्याय नमः ।

ॐ चतुः षष्टिकलागुरवे नमः ।

ॐ मन्त्रात्मने नमः ।

ॐ मन्त्रमूर्तये नमः ।

ॐ मन्त्रतन्त्रप्रवर्तकाय नमः ।

ॐ मन्त्रिणे नमः ।

ॐ महाशूलधराय नमः ॥ २२० ॥

ॐ जगत्पुषे नमः । द्वपुषे

ॐ जगत्कर्त्रे नमः ।

ॐ जगन्मूर्तये नमः ।

ॐ तत्पदलक्ष्यार्थाय नमः ।

ॐ सच्चिदानन्दाय नमः ।

ॐ शिवज्ञानप्रदायकाय नमः ।

ॐ अहङ्काराय नमः ।

ॐ असुरान्तःपुराक्रान्तकाय नमः ।

ॐ जयभेरीनिनादिताय नमः ।

ॐ स्फुटाट्टहाससङ्क्षिप्तमरुत्वासुरमारकाय नमः ।

ॐ महाक्रोधाय नमः ।

ॐ महाबलपराक्रमाय नमः ।

ॐ महासिद्धये नमः ।

ॐ निष्कलङ्काय नमः ।

ॐ महानुभवाय नमः ।

ॐ महाधनुषे नमः ।

ॐ महाबाणाय नमः ।

ॐ महाखड्गाय नमः ।

ॐ दुर्गुणद्वेषिणे नमः ।

ॐ कमलासनपूजिताय नमः ॥ २४० ॥

ॐ कलिकल्मषनाशनाय नमः ।

ॐ नागसूत्रविलसच्चितामकुटिकाय नमः । नागसूत्रविलसच्चितामकुटिताय

ॐ रक्तपीताम्बरधराय नमः ।

ॐ रक्तपुष्पशोभिताय नमः ।

ॐ रक्तचन्दनलेपिताय नमः ।

ॐ स्वाहाकाराय नमः ।

ॐ स्वधाकाराय नमः ।

ॐ आहुतये नमः ।

ॐ हवनप्रियाय नमः ।

ॐ हव्याय नमः ।

ॐ होत्रे नमः ।

ॐ अष्टमूर्तये नमः ।

ॐ कलाकाष्ठाक्षणात्मकाय नमः ।

ॐ मुहूर्ताय नमः ।

ॐ घटिकारूपाय नमः ।

ॐ यामाय नमः ।

ॐ यामात्मकाय नमः ।

ॐ पूर्वाह्नरूपाय नमः ।

ॐ मध्याह्नरूपाय नमः ।

ॐ सायाह्नरूपाय नमः ॥ २६० ॥

ॐ अपराह्णाय नमः ।

ॐ अतिथिप्राणाय नमः ।

ॐ प्रजागराय नमः ।

ॐ वेद्याय नमः ।

ॐ वेदयित्रे नमः ।

ॐ वैद्येशाय नमः ।

ॐ वेदभृते नमः ।

ॐ सत्यसन्धाय नमः ।

ॐ विदुषे नमः ।

ॐ विद्वज्जनप्रियाय नमः ।

ॐ विश्वगोप्त्रे नमः ।

ॐ विश्वतोमुखाय नमः ।

ॐ वीरेशाय नमः ।

ॐ महाशूरभयङ्कराय नमः ।

ॐ एकवीराय नमः ।

ॐ शाम्भवाय नमः ।

ॐ अतिगम्भीराय नमः ।

ॐ गम्भीरहृदयाय नमः ।

ॐ चक्रपाणिपूजिताय नमः ।

ॐ सर्वलोकाभिरक्षकाय नमः ॥ २८० ॥

ॐ अकल्मषाय नमः ।

ॐ कलिकल्मषनाशनाय नमः ।

ॐ कल्मषघ्नाय नमः ।

ॐ कामक्रोधविवर्जिताय नमः ।

ॐ सत्त्वमूर्तये नमः ।

ॐ रजोमूर्तये नमः ।

ॐ तमोमूर्तये नमः ।

ॐ प्रकाशरूपाय नमः ।

ॐ प्रकाशनियामकाय नमः ।

ॐ अनलाय नमः ।

ॐ कनकाचलकार्मुकाय नमः ।

ॐ विद्रुमाकृतये नमः ।

ॐ विजयाक्रान्ताय नमः ।

ॐ विघातिने नमः ।

ॐ अविनीतजनध्वंसिने नमः ।

ॐ अविनीतजननियन्त्रे नमः ।

ॐ स्वयम्भुवे नमः ।

ॐ आप्ताय नमः ।

ॐ अग्राह्यरूपाय नमः ।

ॐ सुग्राह्याय नमः ॥ ३०० ॥

ॐ लोकस्मिताक्षाय नमः । लोकसिताक्षाय

ॐ अरिमर्दनाय नमः ।

ॐ त्रिधाम्ने नमः ।

ॐ त्रिलोकनिलयाय नमः ।

ॐ शर्मणे नमः ।

ॐ विश्वरेतसे नमः ।

ॐ आदित्याय नमः ।

ॐ सर्वदर्शकाय नमः । सर्वदर्शनाय

ॐ सर्वयोगविनिःसृताय नमः ।

ॐ वसवे नमः ।

ॐ वसुमनसे नमः ।

ॐ देवाय नमः ।

ॐ वसुरेतसे नमः ।

ॐ वसुप्रदाय नमः ।

ॐ सर्वदर्शनाय नमः ।

ॐ वृषाकृतये नमः ।

ॐ महारुद्राय नमः ।

ॐ वृषारूढाय नमः ।

ॐ वृषकर्मणे नमः ।

ॐ रुद्रात्मने नमः ॥ ३२० ॥

ॐ रुद्रसम्भवाय नमः ।

ॐ अनेकमूर्तये नमः ।

ॐ अनेकबाहवे नमः ।

ॐ सर्ववेदान्तगोचराय नमः ।

ॐ पुराणपुरुषाय नमः ।

ॐ कृष्णकेशाय नमः ।

ॐ भोत्रेयाय नमः । ??

ॐ वीरसेविताय नमः ।

ॐ मोहगीतप्रियाय नमः ।

ॐ भुजङ्गभूषणाय नमः ।

ॐ वरवीरविघ्नाय नमः ।

ॐ युद्धहर्षणाय नमः ।

ॐ सन्मार्गदर्शकाय नमः ।

ॐ मार्गदायकाय नमः ।

ॐ मार्गपालकाय नमः ।

ॐ दैत्यमर्दनाय नमः ।

ॐ मरुते नमः ।

ॐ सोमसुताय नमः ।

ॐ सोमभृते नमः ।

ॐ सोमभूषणाय नमः ॥ ३४० ॥

ॐ सोमप्रियाय नमः ।

ॐ सर्पहाराय नमः ।

ॐ सर्पसायकाय नमः ।

ॐ अमृत्यवे नमः ।

ॐ चमरारातिमृत्यवे नमः ।

ॐ मृत्युञ्जयरूपाय नमः ।

ॐ मन्दारकुसुमप्रियाय नमः ।

ॐ सुराराध्याय नमः ।

ॐ सुमुखाय नमः ।

ॐ वृषपर्वणे नमः ।

ॐ वृषोदराय नमः ।

ॐ त्रिशूलधारकाय नमः ।

ॐ सिद्धपूजिताय नमः ।

ॐ अमृतांशवे नमः ।

ॐ अमृताय नमः ।

ॐ अमृतप्रभवे नमः ।

ॐ औषधाय नमः ।

ॐ लम्बोष्ठाय नमः ।

ॐ प्रकाशरूपाय नमः ।

ॐ भवमोचनाय नमः ॥ ३६० ॥

ॐ भास्करानुग्रहाय नमः ।

ॐ भानुवारप्रियाय नमः ।

ॐ भयङ्करासनाय नमः ।

ॐ चतुर्युगविधात्रे नमः ।

ॐ युगधर्मप्रवर्तकाय नमः ।

ॐ अधर्मशत्रवे नमः ।

ॐ मिथुनाधिपपूजिताय नमः ।

ॐ योगरूपाय नमः ।

ॐ योगज्ञाय नमः ।

ॐ योगपारगाय नमः ।

ॐ सप्तगुरुमुखाय नमः ।

ॐ महापुरुषविक्रमाय नमः ।

ॐ युगान्तकृते नमः ।

ॐ युगाद्याय नमः ।

ॐ दृश्यादृश्यस्वरूपाय नमः ।

ॐ सहस्रजिते नमः ।

ॐ सहस्रलोचनाय नमः ।

ॐ सहस्रलक्षिताय नमः ।

ॐ सहस्रायुधमण्डिताय नमः ।

ॐ सहस्रद्विजकुन्तलाय नमः ॥ ३८० ॥ सहस्रद्विजकुन्दलाय

ॐ अनन्तरसंहर्त्रे नमः ।

ॐ सुप्रतिष्ठाय नमः ।

ॐ सुखकराय नमः ।

ॐ अक्रोधाय नमः ।

ॐ क्रोधहन्त्रे नमः ।

ॐ शत्रुक्रोधविमर्दनाय नमः ।

ॐ विश्वमूर्तये नमः ।

ॐ विश्वबाहवे नमः ।

ॐ विश्वधृते नमः ।

ॐ विश्वतोमुखाय नमः ।

ॐ विश्वेशाय नमः ।

ॐ विश्वसंस्थापनाय नमः ।

ॐ विश्वमात्रे नमः ।

ॐ विश्वरूपदर्शनाय नमः ।

ॐ विश्वभूताय नमः ।

ॐ दिव्यभूमिमण्डिताय नमः ।

ॐ अपान्निधये नमः ।

ॐ अन्नकर्त्रे नमः ।

ॐ अन्नौषधाय नमः ।

ॐ विनयोज्ज्वलाय नमः ॥ ४०० ॥

ॐ अम्भोजमौलये नमः ।

ॐ उज्जृम्भाय नमः ।

ॐ प्राणजीवाय नमः ।

ॐ प्राणप्रदायकाय नमः ।

ॐ धैर्यनिलयाय नमः ।

ॐ धनाध्यक्षाय नमः ।

ॐ पद्मासनाय नमः ।

ॐ पद्माङ्घ्रये नमः ।

ॐ पद्मसंस्थिताय नमः ।

ॐ ओङ्कारात्मने नमः ।

ॐ ओङ्कार्यात्मने नमः ।

ॐ कमलासनस्थिताय नमः ।

ॐ कर्मवर्धनाय नमः ।

ॐ त्रिशरीराय नमः ।

ॐ शरीरत्रयनायकाय नमः ।

ॐ शरीरपराक्रमाय नमः ।

ॐ जाग्रत्प्रपञ्चाधिपतये नमः ।

ॐ सप्तलोकाभिमानवते नमः ।

ॐ सुषुप्त्यवस्थाभिमानवते नमः ।

ॐ सर्वसाक्षिणे नमः ॥ ४२० ॥

ॐ वीरायुधाय नमः ।

ॐ वीरघोषाय नमः ।

ॐ वीरायुधकरोज्ज्वलाय नमः ।

ॐ सर्वलक्षणसम्पन्नाय नमः ।

ॐ शरभाय नमः ।

ॐ भीमविक्रमाय नमः ।

ॐ हेतुहेतुमदाश्रयाय नमः ।

ॐ अक्षोभ्याय नमः ।

ॐ रक्षोदारणविक्रमाय नमः । रक्षोमारणविक्रमाय

ॐ गुणश्रेष्ठाय नमः ।

ॐ निरुद्योगाय नमः ।

ॐ महायोगिने नमः ।

ॐ महाप्राणाय नमः ।

ॐ महेश्वरमनोहराय नमः ।

ॐ अमृतहराय नमः ।

ॐ अमृतभाषिणे नमः ।

ॐ अक्षोभ्याय नमः ।

ॐ क्षोभकर्त्रे नमः ।

ॐ क्षेमिणे नमः ।

ॐ क्षेमवते नमः ॥ ४४० ॥

ॐ क्षेमवर्धकाय नमः । क्षेमवर्धनाय

ॐ धर्माधर्मविदां श्रेष्ठाय नमः ।

ॐ वरधीराय नमः ।

ॐ सर्वदैत्यभयङ्कराय नमः ।

ॐ शत्रुघ्नाय नमः ।

ॐ संसारामयभेषजाय नमः ।

ॐ वीरासनानन्दकारिणे नमः ।

ॐ वरप्रदाय नमः ।

ॐ दक्षपादप्रलम्बिताय नमः ।

ॐ अहङ्कारिणे नमः ।

ॐ अनन्ताय नमः ।

ॐ आढ्याय नमः ।

ॐ आर्तसंरक्षणाय नमः ।

ॐ उरुपराक्रमाय नमः ।

ॐ उग्रलोचनाय नमः ।

ॐ उन्मत्ताय नमः ।

ॐ विद्यारूपिणे नमः ।

ॐ महायोगिने नमः ।

ॐ शुद्धज्ञानिने नमः ।

ॐ पिनाकधृते नमः ॥ ४६० ॥

ॐ रक्तालङ्कारसर्वाङ्गाय नमः ।

ॐ रक्तमालाजटाधराय नमः ।

ॐ गङ्गाधराय नमः ।

ॐ अचलवासिने नमः ।

ॐ अप्रमेयाय नमः ।

ॐ भक्तवत्सलाय नमः ।

ॐ ब्रह्मरूपिणे नमः ।

ॐ जगद्व्यापिने नमः ।

ॐ पुरान्तकाय नमः ।

ॐ पीताम्बरविभूषणाय नमः ।

ॐ मोक्षदायिने नमः ।

ॐ दैत्याधीशाय नमः ।

ॐ जगत्पतये नमः ।

ॐ कृष्णतनवे नमः ।

ॐ गणाधिपाय नमः ।

ॐ सर्वदेवैरलङ्कृताय नमः ।

ॐ यज्ञनाथाय नमः ।

ॐ क्रतुध्वंसिने नमः ।

ॐ यज्ञभोक्त्रे नमः ।

ॐ यज्ञान्तकाय नमः ॥ ४८० ॥

ॐ भक्तानुग्रहमूर्तये नमः ।

ॐ भक्तसेव्याय नमः ।

ॐ नागराजैरलङ्कृताय नमः ।

ॐ शान्तरूपिणे नमः ।

ॐ महारूपिणे नमः ।

ॐ सर्वलोकविभूषणाय नमः ।

ॐ मुनिसेव्याय नमः ।

ॐ सुरोत्तमाय नमः ।

ॐ भगवते नमः ।

ॐ अग्निचन्द्रार्कलोचनाय नमः ।

ॐ जगत्सृष्टये नमः ।

ॐ जगद्भोक्त्रे नमः ।

ॐ जगद्गोप्त्रे नमः ।

ॐ जगद्धवंसिने नमः ।

ॐ महादेवाय नमः ।

ॐ सिद्धसङ्घसमर्चिताय नमः ।

ॐ व्योममूर्तये नमः ।

ॐ भक्तानामिष्टकाम्यार्थफलप्रदाय नमः ।

ॐ परब्रह्ममूर्तये नमः ।

ॐ अनामयाय नमः ॥ ५०० ॥

ॐ वेदवेदान्ततत्त्वार्थाय नमः ।

ॐ चतुःषष्टिकलानिधये नमः ।

ॐ भवरोगभयध्वंसिने नमः ।

ॐ ब्रह्मचारिणे नमः ।

ॐ राजयक्ष्मादिरोगाणां विनिहन्त्रे नमः ।

ॐ पुरुषोत्तमाय नमः ।

ॐ निरालम्बाय नमः ।

ॐ पूर्वजाय नमः ।

ॐ धर्मिष्ठाय नमः ।

ॐ गायत्रीप्रियाय नमः ।

ॐ अन्त्यकालाधिपाय नमः ।

ॐ चतुःषष्टिकलानिधये नमः ।

ॐ भवरोगभयध्वंसिने नमः ।

ॐ ब्रह्मचारिणे नमः ।

ॐ निर्मलाय नमः ।

ॐ निर्ममाय नमः ।

ॐ शरण्याय नमः ।

ॐ वरेण्याय नमः ।

ॐ महाबलपराक्रमाय नमः ।

ॐ मुनिप्रियाय नमः ॥ ५२० ॥

ॐ निष्कलङ्काय नमः ।

ॐ कालपाशनिघाताय नमः ।

ॐ प्राणसंरक्षणाय नमः ।

ॐ फालनेत्राय नमः ।

ॐ नन्दिकेश्वरप्रियाय नमः ।

ॐ शिखाज्वालाविहिताय नमः ।

ॐ सर्पकुण्डलधारिणे नमः ।

ॐ करुणारससिन्धवे नमः ।

ॐ अन्तकरक्षकाय नमः ।

ॐ अखिलागमवेद्याय नमः ।

ॐ विश्वरूपप्रियाय नमः ।

ॐ वदनीयाय नमः ।

ॐ ईशाय नमः ।

ॐ सुप्रसन्नाय नमः ।

ॐ सुशूलाय नमः ।

ॐ सुवर्चसे नमः ।

ॐ वसुप्रदाय नमः ।

ॐ वसुन्धराय नमः ।

ॐ उग्ररूपाय नमः ।

ॐ हृषीकेशाय नमः ॥ ५४० ॥

ॐ निर्जराय नमः ।

ॐ रुग्घन्त्रे नमः ।

ॐ उज्ज्वलतेजसे नमः ।

ॐ आशरण्याय नमः ।

ॐ जन्ममृत्युजराव्याधिविवर्जिताय नमः ।

ॐ अन्तर्बहिः प्रकाशाय नमः ।

ॐ आत्मरूपिणे नमः ।

ॐ आदिमध्यान्तरहिताय नमः ।

ॐ सदाराध्याय नमः ।

ॐ साधुपूजिताय नमः ।

ॐ जितेन्द्रियाय नमः ।

ॐ शिष्टपालकाय नमः ।

ॐ अष्टमूर्तिप्रियाय नमः ।

ॐ अष्टभुजाय नमः ।

ॐ जयफलप्रदाय नमः ।

ॐ भवबन्धविमोचनाय नमः ।

ॐ भुवनपालकाय नमः ।

ॐ सकलार्तिहराय नमः ।

ॐ सनकादिमुनिस्तुत्याय नमः ।

ॐ महाशूराय नमः ॥ ५६० ॥

ॐ महारौद्राय नमः ।

ॐ महाभद्राय नमः ।

ॐ महाक्रूराय नमः ।

ॐ तापपापविर्जिताय नमः ।

ॐ वीरभद्रविलयाय नमः ।

ॐ क्षेत्रप्रियाय नमः ।

ॐ वीतरागाय नमः ।

ॐ वीतभयाय नमः ।

ॐ विज्वराय नमः ।

ॐ विश्वकारणाय नमः ।

ॐ नानाभयनिकृन्तनाय नमः ।

ॐ कमनीयाय नमः ।

ॐ दयासाराय नमः ।

ॐ भयघ्नाय नमः ।

ॐ भव्यफलदाय नमः ।

ॐ सद्गुणाध्यक्षाय नमः ।

ॐ सर्वकष्टनिवारणाय नमः ।

ॐ दुःखभञ्जनाय नमः ।

ॐ दुःस्वप्ननाशनाय नमः ।

ॐ दुष्टगर्वविमोचनाय नमः ॥ ५८० ॥

ॐ शस्त्रविद्याविशारदाय नमः ।

ॐ याम्यदिङ्मुखाय नमः ।

ॐ सकलवश्याय नमः ।

ॐ दृढव्रताय नमः ।

ॐ दृढफलाय नमः ।

ॐ श्रुतिजालप्रबोधाय नमः ।

ॐ सत्यवत्सलाय नमः ।

ॐ श्रेयसाम्पतये नमः ।

ॐ वेदतत्त्वज्ञाय नमः ।

ॐ त्रिवर्गफलदाय नमः ।

ॐ बन्धविमोचकाय नमः ।

ॐ सर्वरोगप्रशमनाय नमः ।

ॐ शिखिवर्णाय नमः ।

ॐ अध्वरासक्ताय नमः ।

ॐ वीरश्रेष्ठाय नमः ।

ॐ चित्तशुद्धिकराय नमः ।

ॐ सुराराध्याय नमः ।

ॐ धन्याय नमः ।

ॐ अधिपराय नमः ।

ॐ धिषणाय नमः ॥ ६०० ॥

ॐ देवपूजिताय नमः ।

ॐ धनुर्धराय नमः ।

ॐ हरये नमः ।

ॐ भुवनाध्यक्षाय नमः ।

ॐ भुक्तिमुक्तिफलप्रदाय नमः ।

ॐ चारुशीलाय नमः ।

ॐ चारुरूपाय नमः ।

ॐ निधये नमः ।

ॐ सर्वलक्षणसम्पन्नाय नमः ।

ॐ सर्वावगुणवर्जिताय नमः ।

ॐ मनस्विने नमः ।

ॐ मानदायकाय नमः ।

ॐ मायातीताय नमः ।

ॐ महाशयाय नमः ।

ॐ महाबलपराक्रमाय नमः ।

ॐ कम्बुग्रीवाय नमः ।

ॐ कलाधराय नमः ।

ॐ करुणारससम्पूर्णाय नमः ।

ॐ चिन्तितार्थप्रदायकाय नमः ।

ॐ महाट्टहासाय नमः ॥ ६२० ॥

ॐ महामतये नमः ।

ॐ भवपाशविमोचकाय नमः ।

ॐ सन्तानफलदायकाय नमः ।

ॐ सर्वेश्वरपददाय नमः ।

ॐ सुखासनोपविष्टाय नमः ।

ॐ घनानन्दाय नमः ।

ॐ घनरूपाय नमः ।

ॐ घनसारविलोचनाय नमः ।

ॐ महनीयगुणात्मने नमः ।

ॐ नीलवर्णाय नमः ।

ॐ विधिरूपाय नमः ।

ॐ वज्रदेहाय नमः ।

ॐ कूर्माङ्गाय नमः ।

ॐ अविद्यामूलनाशनाय नमः ।

ॐ कष्टौघनाशनाय नमः ।

ॐ श्रोत्रगम्याय नमः ।

ॐ पशूनां पतये नमः ।

ॐ काठिन्यमानसाय नमः ।

ॐ धीराय नमः ।

ॐ दिव्यदेहाय नमः ॥ ६४० ॥

ॐ दैत्यनाशकराय नमः ।

ॐ क्रूरभञ्जनाय नमः ।

ॐ भवभीतिहराय नमः ।

ॐ नीलजीमूतसङ्काशाय नमः ।

ॐ खड्गखेटकधारिणे नमः ।

ॐ मेघवर्णाय नमः ।

ॐ तीक्ष्णदंष्ट्रकाय नमः ।

ॐ कठिनाङ्गाय नमः ।

ॐ कृष्णनागकुण्डलाय नमः ।

ॐ तमोरूपाय नमः ।

ॐ श्यामात्मने नमः ।

ॐ नीललोहिताय नमः ।

ॐ महासौख्यप्रदाय नमः ।

ॐ रक्तवर्णाय नमः ।

ॐ पापकण्टकाय नमः ।

ॐ क्रोधनिधये नमः ।

ॐ खेटबाणधराय नमः ।

ॐ घण्टाधारिणे नमः ।

ॐ वेतालधारिणे नमः ।

ॐ कपालहस्ताय नमः ॥ ६६० ॥

ॐ डमरुकहस्ताय नमः ।

ॐ नागभूषचतुर्दशाय नमः ।

ॐ वृश्चिकाभरणाय नमः ।

ॐ अन्तर्वेदिने नमः ।

ॐ बृहदीश्वराय नमः ।

ॐ उत्पातरूपधराय नमः ।

ॐ कालाग्निनिभाय नमः ।

ॐ सर्वशत्रुनाशनाय नमः ।

ॐ चैतन्याय नमः ।

ॐ वीररुद्राय नमः ।

ॐ महाकोटिस्वरूपिणे नमः ।

ॐ नागयज्ञोपवीताय नमः ।

ॐ सर्वसिद्धिकराय नमः ।

ॐ भूलोकाय नमः ।

ॐ यौवनाय नमः ।

ॐ भूमरूपाय नमः ।

ॐ योगपट्टधराय नमः ।

ॐ बद्धपद्मासनाय नमः ।

ॐ करालभूतनिलयाय नमः ।

ॐ भूतमालाधारिणे नमः ॥ ६८० ॥

ॐ भेतालसुप्रीताय नमः ।

ॐ आवृतप्रमथाय नमः ।

ॐ भूताय नमः ।

ॐ हुङ्कारभूताय नमः ।

ॐ कालकालात्मने नमः ।

ॐ जगन्नाथार्चिताय नमः ।

ॐ कनकाभरणभूषिताय नमः ।

ॐ कह्लारमालिने नमः ।

ॐ कुसुमप्रियाय नमः ।

ॐ मन्दारकुसुमार्चिताय नमः ।

ॐ चाम्पेयकुसुमाय नमः ।

ॐ रक्तसिंहासनाय नमः ।

ॐ राजराजार्चिताय नमः ।

ॐ रम्याय नमः ।

ॐ रक्षणचतुराय नमः ।

ॐ नटननायकाय नमः ।

ॐ कन्दर्पनटनाय नमः ।

ॐ शम्भवे नमः ।

ॐ वीरखड्गविलयनाय नमः ।

ॐ सर्वसौभाग्यवर्धनाय नमः ॥ ७०० ॥

ॐ कृष्णगन्धानुलेपनाय नमः ।

ॐ देवतीर्थप्रियाय नमः ।

ॐ दिव्याम्बुजाय नमः ।

ॐ दिव्यगन्धानुलेपनाय नमः ।

ॐ देवसिद्धगन्धर्वसेविताय नमः ।

ॐ आनन्दरूपिणे नमः ।

ॐ सर्वनिषेविताय नमः ।

ॐ वेदान्तविमलाय नमः ।

ॐ अष्टविद्यापारगाय नमः ।

ॐ गुरुश्रेष्ठाय नमः ।

ॐ सत्यज्ञानमयाय नमः ।

ॐ निर्मलाय नमः ।

ॐ निरहङ्कृतये नमः ।

ॐ सुशान्ताय नमः ।

ॐ संहारवटवे नमः ।

ॐ कलङ्करहिताय नमः ।

ॐ इष्टकाम्यफलप्रदाय नमः ।

ॐ त्रिणेत्राय नमः ।

ॐ कम्बुकण्ठाय नमः ।

ॐ महाप्रभवे नमः ॥ ७२० ॥

ॐ सदानन्दाय नमः ।

ॐ सदा ध्येयाय नमः ।

ॐ त्रिजगद्गुरवे नमः ।

ॐ तृप्ताय नमः ।

ॐ विपुलांसाय नमः ।

ॐ विशारदाय नमः ।

ॐ विश्वगोप्त्रे नमः ।

ॐ विभावसवे नमः ।

ॐ सदापूज्याय नमः ।

ॐ सदास्तोतव्याय नमः ।

ॐ ईशरूपाय नमः ।

ॐ ईशानाय नमः ।

ॐ जगदानन्दकारकाय नमः ।

ॐ मरुत्वासुरनाशकाय नमः ।

ॐ कालान्तकाय नमः ।

ॐ कामरहिताय नमः ।

ॐ त्रिपुरहारिणे नमः ।

ॐ मखध्वंसिने नमः ।

ॐ महायोगिने नमः ।

ॐ मत्तगर्वविनाशनाय नमः ॥ ७४० ॥

ॐ ज्ञानदाय नमः ।

ॐ मोक्षदायिने नमः ।

ॐ दुष्टदूराय नमः ।

ॐ दिवाकराय नमः ।

ॐ अष्टमूर्तिस्वरूपिणे नमः ।

ॐ अनन्ताय नमः ।

ॐ प्रभामण्डलमध्यगाय नमः ।

ॐ मीमांसादायकाय नमः ।

ॐ मङ्गलाङ्गाय नमः ।

ॐ महातनवे नमः ।

ॐ महासूक्ष्माय नमः ।

ॐ सत्यमूर्तिस्वरूपिणे नमः ।

ॐ सनातनाय नमः ।

ॐ अनादिनिधनाय नमः ।

ॐ वासुदेवाय नमः ।

ॐ तक्षकाय नमः ।

ॐ कार्कोटकाय नमः ।

ॐ महापद्माय नमः ।

ॐ पद्मरागाय नमः ।

ॐ शङ्कराय नमः ॥ ७६० ॥

ॐ शङ्खपालाय नमः ।

ॐ गुलिकाय नमः ।

ॐ सर्पनायकाय नमः ।

ॐ बहुपुष्पार्चिताय नमः ।

ॐ दक्षाय नमः ।

ॐ अक्षराय नमः ।

ॐ पुण्यमूर्तये नमः ।

ॐ धनप्रदायकाय नमः ।

ॐ शुद्धदेहाय नमः ।

ॐ शोकहारिणे नमः ।

ॐ लाभदायिने नमः ।

ॐ रम्यपूजिताय नमः ।

ॐ फणामण्डलमण्डिताय नमः ।

ॐ अग्निनेत्राय नमः ।

ॐ अचञ्चलाय नमः ।

ॐ अपस्मारनाशकाय नमः ।

ॐ भूतनाथाय नमः ।

ॐ भूतात्मने नमः ।

ॐ भूतभावनाय नमः ।

ॐ क्षेत्रज्ञाय। नमः ॥ ७८० ॥

ॐ क्षेत्रपालाय नमः ।

ॐ क्षेत्रदाय नमः ।

ॐ कपर्दिने नमः ।

ॐ सिद्धदेवाय नमः ।

ॐ त्रिसन्धिनिलयाय नमः ।

ॐ सिद्धसेविताय नमः ।

ॐ कलात्मने नमः ।

ॐ शिवाय नमः ।

ॐ काष्ठायै नमः ।

ॐ बहुनेत्राय नमः ।

ॐ रक्तपालाय नमः ।

ॐ खर्वाय नमः ।

ॐ स्मरान्तकाय नमः ।

ॐ विरागिणे नमः ।

ॐ पावनाय नमः ।

ॐ कालकालाय नमः ।

ॐ प्रतिभानवे नमः ।

ॐ धनपतये नमः ।

ॐ धनदाय नमः ।

ॐ योगदाय नमः ॥ ८०० ॥

ॐ ज्वलन्नेत्राय नमः ।

ॐ टङ्काय नमः ।

ॐ त्रिशिखाय नमः ।

ॐ कान्ताय नमः ।

ॐ शान्तजनप्रियाय नमः ।

ॐ धूर्धराय नमः ।

ॐ प्रभवे नमः ।

ॐ पशुपतये नमः ।

ॐ परिपालकाय नमः ।

ॐ वटुकाय नमः ।

ॐ हरिणाय नमः ।

ॐ बान्धवाय नमः ।

ॐ अष्टाधाराय नमः ।

ॐ षडाधाराय नमः ।

ॐ अनीश्वराय नमः ।

ॐ ज्ञानचक्षुषे नमः ।

ॐ तपोमयाय नमः ।

ॐ जिघ्राणाय नमः ।

ॐ भूतराजाय नमः ।

ॐ भूतसंहन्त्रे नमः ॥ ८२० ॥

ॐ दैत्यहारिणे नमः ।

ॐ सर्वशक्त्यधिपाय नमः ।

ॐ शुद्धात्मने नमः ।

ॐ परमन्त्रपराक्रमाय नमः ।

ॐ वश्याय नमः ।

ॐ सर्वोपद्रवनाशनाय नमः ।

ॐ वैद्यनाथाय नमः ।

ॐ सर्वदुःखनिवारणाय नमः ।

ॐ भूतघ्ने नमः ।

ॐ भस्माङ्गाय नमः ।

ॐ अनादिभूताय नमः ।

ॐ भीमपराक्रमाय नमः ।

ॐ शक्तिहस्ताय नमः ।

ॐ पापौघनाशकाय नमः ।

ॐ सुरेश्वराय नमः ।

ॐ खेचराय नमः ।

ॐ असिताङ्गभैरवाय नमः ।

ॐ रुद्र भैरवाय नमः । रुद्रु भैरवाय

ॐ चण्डभैरवाय नमः ।

ॐ क्रोधभैरवाय नमः ॥ ८४० ॥

ॐ उन्मत्तभैरवाय नमः ।

ॐ कपालिभैरवाय नमः ।

ॐ भीषणभैरवाय नमः ।

ॐ संहारभैरवाय नमः ।

ॐ स्वर्णाकर्षणभैरवाय नमः ।

ॐ वश्याकर्षणभैरवाय नमः ।

ॐ बडवानलभैरवाय नमः ।

ॐ शोषणभैरवाय नमः ।

ॐ शुद्धबुद्धाय नमः ।

ॐ अनन्तमूर्तये नमः ।

ॐ तेजःस्वरूपाय नमः ।

ॐ निरामयाय नमः ।

ॐ कान्ताय नमः ।

ॐ निरातङ्काय नमः ।

ॐ निरालम्बाय नमः ।

ॐ आत्मारामाय नमः ।

ॐ विश्वरूपिणे नमः ।

ॐ सर्वरूपाय नमः ।

ॐ कालहन्त्रे नमः ।

ॐ मनस्विने नमः ॥ ८६० ॥

ॐ विश्वमात्रे नमः ।

ॐ जगद्धात्रे नमः ।

ॐ जटिलाय नमः ।

ॐ विरागाय नमः ।

ॐ पवित्राय नमः ।

ॐ पापत्रयनाशनाय नमः ।

ॐ नादरूपाय नमः ।

ॐ आराध्याय नमः ।

ॐ साराय नमः ।

ॐ अनन्तमायिने नमः ।

ॐ धर्मिष्ठाय नमः ।

ॐ वरिष्ठाय नमः ।

ॐ वरदाय नमः ।

ॐ परमप्रेममन्त्राय नमः ।

ॐ उग्राय नमः ।

ॐ वीराय नमः ।

ॐ मुक्तिनाथाय नमः ।

ॐ जलन्धरपुत्रघ्नाय नमः ।

ॐ अधर्मशत्रुरूपाय नमः ।

ॐ दुन्दुभिमर्दनाय नमः ॥ ८८० ॥

ॐ अजातशत्रवे नमः ।

ॐ ब्रह्मशिरश्छेत्रे नमः ।

ॐ कालकूटविषादिने नमः ।

ॐ जितशत्रवे नमः ।

ॐ गुह्याय नमः ।

ॐ जगत्संहारकाय नमः ।

ॐ एकादशस्वरूपाय नमः ।

ॐ वह्निमूर्तये नमः ।

ॐ तीर्थनाथाय नमः ।

ॐ अघोरभद्राय नमः ।

ॐ अतिक्रूराय नमः ।

ॐ रुद्रकोपसमुद्भूताय नमः ।

ॐ सर्पराजनिवीताय नमः ।

ॐ ज्वलन्नेत्राय नमः ।

ॐ भ्रमिताभरणाय नमः ।

ॐ त्रिशूलायुधधारिणे नमः ।

ॐ शत्रुप्रतापनिधनाय नमः ।

ॐ धनाध्यक्षाय नमः ।

ॐ शशिशेखराय नमः ।

ॐ हरिकेशवपुर्धराय नमः ॥ ९०० ॥

ॐ जटामकुटधारिणे नमः ।

ॐ दक्षयज्ञविनाशकाय नमः ।

ॐ ऊर्जस्वलाय नमः ।

ॐ नीलशिखण्डिने नमः ।

ॐ नटनप्रियाय नमः ।

ॐ नीलज्वालोज्जलनाय नमः ।

ॐ धन्विनेत्राय नमः ।

ॐ ज्येष्ठाय नमः ।

ॐ मुखघ्नाय नमः । मखघ्नाय

ॐ अरिदर्पघ्नाय नमः ।

ॐ आत्मयोनये नमः ।

ॐ कालभक्षकाय नमः ।

ॐ गम्भीराय नमः ।

ॐ कलङ्करहिताय नमः ।

ॐ ज्वलन्नेत्राय नमः ।

ॐ शरभरूपाय नमः ।

ॐ कालकण्ठाय नमः ।

ॐ भूतरूपधृते नमः ।

ॐ परोक्षवरदाय नमः ।

ॐ कलिसंहारकृते नमः ॥ ९२० ॥

ॐ आदिभीमाय नमः ।

ॐ गणपालकाय नमः ।

ॐ भोग्याय नमः ।

ॐ भोगदात्रे नमः ।

ॐ धूर्जटाय नमः ।

ॐ खेटधारिणे नमः ।

ॐ विजयात्मने नमः ।

ॐ जयप्रदाय नमः ।

ॐ भीमरूपाय नमः ।

ॐ नीलकण्ठाय नमः ।

ॐ निरामयाय नमः ।

ॐ भुजङ्गभूषणाय नमः ।

ॐ गहनाय नमः ।

ॐ दामभूषणाय नमः ।

ॐ टङ्कहस्ताय नमः ।

ॐ शरचापधराय नमः ।

ॐ प्राणदाय नमः ।

ॐ मृगासनाय नमः ।

ॐ महावश्याय नमः ।

ॐ महासत्यरूपिणे नमः ॥ ९४० ॥

ॐ महाक्षामान्तकाय नमः ।

ॐ विशालमूर्तये नमः ।

ॐ मोहकाय नमः ।

ॐ जाड्यकारिणे नमः । जृम्भकारिणे

ॐ दिविवासिने नमः ।

ॐ रुद्ररूपाय नमः ।

ॐ सरसाय नमः ।

ॐ दुःस्वप्ननाशनाय नमः ।

ॐ वज्रदंष्ट्राय नमः ।

ॐ वक्रदन्ताय नमः ।

ॐ सुदान्ताय नमः ।

ॐ जटाधराय नमः ।

ॐ सौम्याय नमः ।

ॐ भूतभावनाय नमः ।

ॐ दारिद्र्यनाशनाय नमः ।

ॐ असुरकुलनाशनाय नमः ।

ॐ मारघ्नाय नमः ।

ॐ कैलासवासिने नमः ।

ॐ क्षेमक्षेत्राय नमः ।

ॐ बिन्दूत्तमाय नमः ॥ ९६० ॥

ॐ आदिकपालाय नमः ।

ॐ बृहल्लोचनाय नमः ।

ॐ भस्मधृते नमः ।

ॐ वीरभद्राय नमः ।

ॐ विषहराय नमः ।

ॐ ईशानवक्त्राय नमः ।

ॐ कारणमूर्तये नमः ।

ॐ महाभूताय नमः ।

ॐ महाडम्भाय नमः ।

ॐ रुद्राय नमः ।

ॐ उन्मत्ताय नमः ।

ॐ त्रेतासाराय नमः ।

ॐ हुङ्कारकाय नमः ।

ॐ अचिन्त्याय नमः ।

ॐ ब्रह्मणे नमः ।

ॐ किङ्किणीधृते नमः ।

ॐ घातुकाय नमः ।

ॐ वीणापञ्चमनिःस्वनिने नमः ।

ॐ श्यामनिभाय नमः ।

ॐ अट्टहासाय नमः ॥ ९८० ॥

ॐ रक्तवर्णाय नमः ।

ॐ उग्राय नमः ।

ॐ अङ्गधृते नमः ।

ॐ आधाराय नमः ।

ॐ शत्रुमथनाय नमः ।

ॐ वामपादपुरःस्थिताय नमः ।

ॐ पूर्वफल्गुनीनक्षत्रवासिने नमः ।

ॐ असुरयुद्धकोलाहलाय नमः ।

ॐ सूर्यमण्डलमध्यगाय नमः ।

ॐ चन्द्रमण्डलमध्यगाय नमः ।

ॐ चारुहासाय नमः ।

ॐ तेजःस्वरूपाय नमः ।

ॐ तेजोमूर्तये नमः ।

ॐ भस्मरूपत्रिपुण्ड्राय नमः ।

ॐ भयावहाय नमः ।

ॐ सहस्राक्षाय नमः ।

ॐ सहस्रबाहवे नमः ।

ॐ सहस्रनयनार्चिताय नमः ।

ॐ कुन्दमूलेश्वराय नमः ।

ॐ अघोरमूर्तये नमः ॥ १००० ॥

śrīaghoramūrtisahasranāmāvaliḥ

Om̐ śrīgaṇeśāya namaḥ |

śvetāraṇya kṣetre

jalandharāsurasutamaruttavāsuravadhārthamāvirbhūtaḥ

śivo’yaṃ catuḥṣaṣṭimūrtiṣvanya tamaḥ |

aghoravīrabhadro’nyā mūrtiḥ

dakṣādhvaradhvaṃsāya āvirbhūtā |

śrīmahāgaṇapataye namaḥ |

Om̐ aghoramūrtisvarūpiṇe namaḥ |

Om̐ kāmikāgamapūjitāya namaḥ |

Om̐ turyacaitanyāya namaḥ |

Om̐ sarvacaitanyāya namaḥ | mekhalāya

Om̐ mahākāyāya namaḥ |

Om̐ agragaṇyāya namaḥ |

Om̐ aṣṭabhujāya namaḥ |

Om̐ brahmacāriṇe namaḥ |

Om̐ kūṭasthacaitanyāya namaḥ |

Om̐ brahmarūpāya namaḥ |

Om̐ brahmavide namaḥ |

Om̐ brahmapūjitāya namaḥ |

Om̐ brahmaṇyāya namaḥ | bṛhadāsyāya

Om̐ vidyādharasupūjitāya namaḥ |

Om̐ aghaghnāya namaḥ |

Om̐ sarvalokapūjitāya namaḥ |

Om̐ sarvadevāya namaḥ |

Om̐ sarvadevapūjitāya namaḥ |

Om̐ sarvaśatruharāya namaḥ |

Om̐ vedabhāvasupūjitāya namaḥ || 20 ||

Om̐ sthūlasūkṣmasupūjitāya namaḥ |

Om̐ sarvajñāya namaḥ |

Om̐ guṇaśreṣṭhakṛpānidhaye namaḥ |

Om̐ trikoṇamadhyanilayāya namaḥ |

Om̐ pradhānapuruṣāya namaḥ |

Om̐ acintyāya namaḥ |

Om̐ parabrahmaṇe namaḥ |

Om̐ nakṣatramālābharaṇāya namaḥ |

Om̐ tatpadalakṣyārthāya namaḥ |

Om̐ virūpākṣāya namaḥ |

Om̐ śūlapāṇaye namaḥ |

Om̐ trayīmūrtaye namaḥ |

Om̐ somasūryāgnilocanāya namaḥ |

Om̐ vīrabhadrāya namaḥ |

Om̐ bhujaṅgabhūṣaṇāya namaḥ |

Om̐ aṣṭamūrtaye namaḥ |

Om̐ pāpavimocanāya namaḥ |

Om̐ sahasrākṣāya namaḥ |

Om̐ ahampadalakṣyārthāya namaḥ |

Om̐ akhaṇḍānandacidrūpāya namaḥ || 40 ||

Om̐ marutvaśironyastapādāya namaḥ |

Om̐ kālacakrapravartakāya namaḥ |

Om̐ kālakālāya namaḥ |

Om̐ kṛṣṇapiṅgalāya namaḥ |

Om̐ karicarmāmbaradharāya namaḥ | gajacarmāmbaradharāya

Om̐ kapāline namaḥ |

Om̐ kapālamālābharaṇāya namaḥ |

Om̐ kaṅkālāya namaḥ |

Om̐ krūrarūpāya namaḥ | kṛśarūpāya

Om̐ kalināśanāya namaḥ |

Om̐ kapaṭavarjitāya namaḥ |

Om̐ kalānāthaśekharāya namaḥ |

Om̐ kandarpakoṭisadṛśāya namaḥ |

Om̐ kamalāsanāya namaḥ |

Om̐ kadambakusumapriyāya namaḥ |

Om̐ saṃhāratāṇḍavāya namaḥ |

Om̐ brahmāṇḍakaraṇḍavisphoṭanāya namaḥ |

Om̐ pralayatāṇḍavāya namaḥ |

Om̐ nandināṭyapriyāya namaḥ |

Om̐ atīndriyāya namaḥ || | 60 ||

Om̐ vikārarahitāya namaḥ |

Om̐ śūline namaḥ |

Om̐ vṛṣabhadhvajāya namaḥ |

Om̐ vyālālaṅkṛtāya namaḥ |

Om̐ vyāpyasākṣiṇe namaḥ |

Om̐ viśāradāya namaḥ |

Om̐ vidyādharāya namaḥ |

Om̐ vedavedyāya namaḥ |

Om̐ anantakākāraṇāya namaḥ | anantakakāraṇāya

Om̐ vaiśvānaravilocanāya namaḥ |

Om̐ sthūlasūkṣmavivarjitāya namaḥ |

Om̐ janmajarāmṛtyunivāraṇāya namaḥ |

Om̐ śubhaṅkarāya namaḥ |

Om̐ ūrdhvakeśāya namaḥ |

Om̐ subhānave namaḥ | subhruve

Om̐ bhargāya namaḥ |

Om̐ satyapādine namaḥ | satyavādine

Om̐ dhanādhipāya namaḥ |

Om̐ śuddhacaitanyāya namaḥ |

Om̐ gahvareṣṭhāya namaḥ || 80 ||

Om̐ paramātmane namaḥ |

Om̐ parātparāya namaḥ |

Om̐ narasiṃhāya namaḥ |

Om̐ divyāya namaḥ |

Om̐ pramāṇajñāya namaḥ |

Om̐ brahmaṇyāya namaḥ |

Om̐ brāhmaṇātmakāya namaḥ |

Om̐ kṛṣṇāya namaḥ |

Om̐ saccidānandāya namaḥ |

Om̐ brahmavidyāpradāyakāya namaḥ |

Om̐ bṛhaspataye namaḥ |

Om̐ sadyojātāya namaḥ |

Om̐ sāmasaṃstutāya namaḥ |

Om̐ aghorāya namaḥ |

Om̐ ānandavapuṣe namaḥ |

Om̐ sarvavidyānāmīśvarāya namaḥ |

Om̐ sarvaśāstrasammatāya namaḥ |

Om̐ īśvarāṇāmadhīśvarāya namaḥ |

Om̐ jagatsṛṣṭisthitilayakāraṇāya namaḥ |

Om̐ samarapriyāya namaḥ || 100 || sramarapriyāya

Om̐ mohakāya namaḥ |

Om̐ sahasrākṣāya namaḥ |

Om̐ sahasrāṅghraye namaḥ |

Om̐ mānasaikaparāyaṇāya namaḥ |

Om̐ sahasravadanāmbujāya namaḥ |

Om̐ udāsīnāya namaḥ |

Om̐ maunagamyāya namaḥ |

Om̐ yajanapriyāya namaḥ |

Om̐ asaṃskṛtāya namaḥ |

Om̐ vyālapriyāya namaḥ |

Om̐ bhayaṅkarāya namaḥ |

Om̐ nirañjanāya namaḥ |

Om̐ nirvikārāya namaḥ |

Om̐ nirvikalpāya namaḥ |

Om̐ guṇātītāya namaḥ |

Om̐ guhapriyāya namaḥ |

Om̐ kālāntakavapurdharāya namaḥ |

Om̐ duṣṭadūrāya namaḥ |

Om̐ jagadadhiṣṭhānāya namaḥ |

Om̐ kiṅkiṇīmālālaṅkārāya namaḥ || 120 ||

Om̐ durācāraśamanāya namaḥ |

Om̐ sarvasākṣiṇe namaḥ |

Om̐ sarvadāridryakleśanāśanāya namaḥ |

Om̐ ayodaṃṣṭriṇe namaḥ | dhodaṃṣṭriṇe

Om̐ dakṣādhvaraharāya namaḥ |

Om̐ dakṣāya namaḥ |

Om̐ sanakādimunistutāya namaḥ |

Om̐ pañcaprāṇādhipataye namaḥ |

Om̐ paraśvetarasikāya namaḥ |

Om̐ vighnahantre namaḥ |

Om̐ gūḍhāya namaḥ |

Om̐ satyasaṅkalpāya namaḥ |

Om̐ sukhāvahāya namaḥ |

Om̐ tattvabodhakāya namaḥ |

Om̐ tattveśāya namaḥ |

Om̐ tattvabhāvāya namaḥ |

Om̐ taponilayāya namaḥ |

Om̐ akṣarāya namaḥ |

Om̐ bhedatrayarahitāya namaḥ |

Om̐ maṇibhadrārcitāya namaḥ || 140 ||

Om̐ mānyāya namaḥ |

Om̐ māntikāya namaḥ |

Om̐ mahate namaḥ |

Om̐ yajñaphalapradāya namaḥ |

Om̐ yajñamūrtaye namaḥ |

Om̐ siddheśāya namaḥ |

Om̐ siddhavaibhavāya namaḥ |

Om̐ ravimaṇḍalamadhyasthāya namaḥ |

Om̐ śrutigamyāya namaḥ |

Om̐ vahnimaṇḍalamadhyasthāya namaḥ |

Om̐ varuṇeśvarāya namaḥ |

Om̐ somamaṇḍalamadhyasthāya namaḥ |

Om̐ dakṣiṇāgnilocanāya namaḥ |

Om̐ gārhapatyāya namaḥ |

Om̐ gāyatrīvallabhāya namaḥ |

Om̐ vaṭukāya namaḥ |

Om̐ ūrdhvaretase namaḥ |

Om̐ prauḍhanartanalampaṭāya namaḥ |

Om̐ sarvapramāṇagocarāya namaḥ |

Om̐ mahāmāyāya namaḥ || 160 ||

Om̐ mahāgrāsāya namaḥ |

Om̐ mahāvīryāya namaḥ |

Om̐ mahābhujāya namaḥ |

Om̐ mahānandāya namaḥ |

Om̐ mahāskandāya namaḥ |

Om̐ mahendrāya namaḥ |

Om̐ bhrāntijñānanāśakāya namaḥ | bhrāntijñānanāśanāya

Om̐ mahāsenagurave namaḥ |

Om̐ atīndriyagamyāya namaḥ |

Om̐ dīrghabāhave namaḥ |

Om̐ manovācāmagocarāya namaḥ |

Om̐ kāmabhinnāya namaḥ |

Om̐ jñānaliṅgāya namaḥ |

Om̐ jñānagamyāya namaḥ |

Om̐ śrutibhiḥ stutavaibhavāya namaḥ |

Om̐ diśāmpataye namaḥ |

Om̐ nāmarūpavivarjitāya namaḥ |

Om̐ sarvendriyagocarāya namaḥ |

Om̐ rathantarāya namaḥ |

Om̐ sarvopaniṣadāśrayāya namaḥ || 180 ||

Om̐ akhaṇḍāmaṇḍalamaṇḍitāya namaḥ |

Om̐ dhyānagamyāya namaḥ |

Om̐ antaryāmiṇe namaḥ |

Om̐ kūṭasthāya namaḥ |

Om̐ kūrmapīṭhasthāya namaḥ |

Om̐ sarvendriyāgocarāya namaḥ |

Om̐ khaḍgāyudhāya namaḥ |

Om̐ vauṣaṭkārāya namaḥ |

Om̐ huṃ phaṭkarāya namaḥ |

Om̐ māyāyajñavimocakāya namaḥ |

Om̐ kalāpūrṇāya namaḥ |

Om̐ surāsuranamaskṛtāya namaḥ |

Om̐ niṣkalāya namaḥ |

Om̐ surārikulanāśanāya namaḥ |

Om̐ brahmavidyāgurave namaḥ |

Om̐ īśānagurave namaḥ |

Om̐ pradhānapuruṣāya namaḥ |

Om̐ karmaṇe namaḥ |

Om̐ puṇyarūpāya namaḥ |

Om̐ kāryāya namaḥ || 200 ||

Om̐ kāraṇāya namaḥ |

Om̐ adhiṣṭhānāya namaḥ |

Om̐ anādinidhanāya namaḥ |

Om̐ sadāśivāya namaḥ |

Om̐ sarvasākṣiṇe namaḥ |

Om̐ niyantre namaḥ |

Om̐ niyamāya namaḥ |

Om̐ yugāmayāya namaḥ |

Om̐ vāgmine namaḥ |

Om̐ lokagurave namaḥ |

Om̐ parabrahmaṇe namaḥ |

Om̐ vedātmane namaḥ |

Om̐ śāntāya namaḥ |

Om̐ brahmacaitanyāya namaḥ |

Om̐ catuḥ ṣaṣṭikalāgurave namaḥ |

Om̐ mantrātmane namaḥ |

Om̐ mantramūrtaye namaḥ |

Om̐ mantratantrapravartakāya namaḥ |

Om̐ mantriṇe namaḥ |

Om̐ mahāśūladharāya namaḥ || 220 ||

Om̐ jagatpuṣe namaḥ | dvapuṣe

Om̐ jagatkartre namaḥ |

Om̐ jaganmūrtaye namaḥ |

Om̐ tatpadalakṣyārthāya namaḥ |

Om̐ saccidānandāya namaḥ |

Om̐ śivajñānapradāyakāya namaḥ |

Om̐ ahaṅkārāya namaḥ |

Om̐ asurāntaḥpurākrāntakāya namaḥ |

Om̐ jayabherīnināditāya namaḥ |

Om̐ sphuṭāṭṭahāsasaṅkṣiptamarutvāsuramārakāya namaḥ |

Om̐ mahākrodhāya namaḥ |

Om̐ mahābalaparākramāya namaḥ |

Om̐ mahāsiddhaye namaḥ |

Om̐ niṣkalaṅkāya namaḥ |

Om̐ mahānubhavāya namaḥ |

Om̐ mahādhanuṣe namaḥ |

Om̐ mahābāṇāya namaḥ |

Om̐ mahākhaḍgāya namaḥ |

Om̐ durguṇadveṣiṇe namaḥ |

Om̐ kamalāsanapūjitāya namaḥ || 240 ||

Om̐ kalikalmaṣanāśanāya namaḥ |

Om̐ nāgasūtravilasaccitāmakuṭikāya namaḥ | nāgasūtravilasaccitāmakuṭitāya

Om̐ raktapītāmbaradharāya namaḥ |

Om̐ raktapuṣpaśobhitāya namaḥ |

Om̐ raktacandanalepitāya namaḥ |

Om̐ svāhākārāya namaḥ |

Om̐ svadhākārāya namaḥ |

Om̐ āhutaye namaḥ |

Om̐ havanapriyāya namaḥ |

Om̐ havyāya namaḥ |

Om̐ hotre namaḥ |

Om̐ aṣṭamūrtaye namaḥ |

Om̐ kalākāṣṭhākṣaṇātmakāya namaḥ |

Om̐ muhūrtāya namaḥ |

Om̐ ghaṭikārūpāya namaḥ |

Om̐ yāmāya namaḥ |

Om̐ yāmātmakāya namaḥ |

Om̐ pūrvāhnarūpāya namaḥ |

Om̐ madhyāhnarūpāya namaḥ |

Om̐ sāyāhnarūpāya namaḥ || 260 ||

Om̐ aparāhṇāya namaḥ |

Om̐ atithiprāṇāya namaḥ |

Om̐ prajāgarāya namaḥ |

Om̐ vedyāya namaḥ |

Om̐ vedayitre namaḥ |

Om̐ vaidyeśāya namaḥ |

Om̐ vedabhṛte namaḥ |

Om̐ satyasandhāya namaḥ |

Om̐ viduṣe namaḥ |

Om̐ vidvajjanapriyāya namaḥ |

Om̐ viśvagoptre namaḥ |

Om̐ viśvatomukhāya namaḥ |

Om̐ vīreśāya namaḥ |

Om̐ mahāśūrabhayaṅkarāya namaḥ |

Om̐ ekavīrāya namaḥ |

Om̐ śāmbhavāya namaḥ |

Om̐ atigambhīrāya namaḥ |

Om̐ gambhīrahṛdayāya namaḥ |

Om̐ cakrapāṇipūjitāya namaḥ |

Om̐ sarvalokābhirakṣakāya namaḥ || 280 ||

Om̐ akalmaṣāya namaḥ |

Om̐ kalikalmaṣanāśanāya namaḥ |

Om̐ kalmaṣaghnāya namaḥ |

Om̐ kāmakrodhavivarjitāya namaḥ |

Om̐ sattvamūrtaye namaḥ |

Om̐ rajomūrtaye namaḥ |

Om̐ tamomūrtaye namaḥ |

Om̐ prakāśarūpāya namaḥ |

Om̐ prakāśaniyāmakāya namaḥ |

Om̐ analāya namaḥ |

Om̐ kanakācalakārmukāya namaḥ |

Om̐ vidrumākṛtaye namaḥ |

Om̐ vijayākrāntāya namaḥ |

Om̐ vighātine namaḥ |

Om̐ avinītajanadhvaṃsine namaḥ |

Om̐ avinītajananiyantre namaḥ |

Om̐ svayambhuve namaḥ |

Om̐ āptāya namaḥ |

Om̐ agrāhyarūpāya namaḥ |

Om̐ sugrāhyāya namaḥ || 300 ||

Om̐ lokasmitākṣāya namaḥ | lokasitākṣāya

Om̐ arimardanāya namaḥ |

Om̐ tridhāmne namaḥ |

Om̐ trilokanilayāya namaḥ |

Om̐ śarmaṇe namaḥ |

Om̐ viśvaretase namaḥ |

Om̐ ādityāya namaḥ |

Om̐ sarvadarśakāya namaḥ | sarvadarśanāya

Om̐ sarvayogaviniḥsṛtāya namaḥ |

Om̐ vasave namaḥ |

Om̐ vasumanase namaḥ |

Om̐ devāya namaḥ |

Om̐ vasuretase namaḥ |

Om̐ vasupradāya namaḥ |

Om̐ sarvadarśanāya namaḥ |

Om̐ vṛṣākṛtaye namaḥ |

Om̐ mahārudrāya namaḥ |

Om̐ vṛṣārūḍhāya namaḥ |

Om̐ vṛṣakarmaṇe namaḥ |

Om̐ rudrātmane namaḥ || 320 ||

Om̐ rudrasambhavāya namaḥ |

Om̐ anekamūrtaye namaḥ |

Om̐ anekabāhave namaḥ |

Om̐ sarvavedāntagocarāya namaḥ |

Om̐ purāṇapuruṣāya namaḥ |

Om̐ kṛṣṇakeśāya namaḥ |

Om̐ bhotreyāya namaḥ | ??

Om̐ vīrasevitāya namaḥ |

Om̐ mohagītapriyāya namaḥ |

Om̐ bhujaṅgabhūṣaṇāya namaḥ |

Om̐ varavīravighnāya namaḥ |

Om̐ yuddhaharṣaṇāya namaḥ |

Om̐ sanmārgadarśakāya namaḥ |

Om̐ mārgadāyakāya namaḥ |

Om̐ mārgapālakāya namaḥ |

Om̐ daityamardanāya namaḥ |

Om̐ marute namaḥ |

Om̐ somasutāya namaḥ |

Om̐ somabhṛte namaḥ |

Om̐ somabhūṣaṇāya namaḥ || 340 ||

Om̐ somapriyāya namaḥ |

Om̐ sarpahārāya namaḥ |

Om̐ sarpasāyakāya namaḥ |

Om̐ amṛtyave namaḥ |

Om̐ camarārātimṛtyave namaḥ |

Om̐ mṛtyuñjayarūpāya namaḥ |

Om̐ mandārakusumapriyāya namaḥ |

Om̐ surārādhyāya namaḥ |

Om̐ sumukhāya namaḥ |

Om̐ vṛṣaparvaṇe namaḥ |

Om̐ vṛṣodarāya namaḥ |

Om̐ triśūladhārakāya namaḥ |

Om̐ siddhapūjitāya namaḥ |

Om̐ amṛtāṃśave namaḥ |

Om̐ amṛtāya namaḥ |

Om̐ amṛtaprabhave namaḥ |

Om̐ auṣadhāya namaḥ |

Om̐ lamboṣṭhāya namaḥ |

Om̐ prakāśarūpāya namaḥ |

Om̐ bhavamocanāya namaḥ || 360 ||

Om̐ bhāskarānugrahāya namaḥ |

Om̐ bhānuvārapriyāya namaḥ |

Om̐ bhayaṅkarāsanāya namaḥ |

Om̐ caturyugavidhātre namaḥ |

Om̐ yugadharmapravartakāya namaḥ |

Om̐ adharmaśatrave namaḥ |

Om̐ mithunādhipapūjitāya namaḥ |

Om̐ yogarūpāya namaḥ |

Om̐ yogajñāya namaḥ |

Om̐ yogapāragāya namaḥ |

Om̐ saptagurumukhāya namaḥ |

Om̐ mahāpuruṣavikramāya namaḥ |

Om̐ yugāntakṛte namaḥ |

Om̐ yugādyāya namaḥ |

Om̐ dṛśyādṛśyasvarūpāya namaḥ |

Om̐ sahasrajite namaḥ |

Om̐ sahasralocanāya namaḥ |

Om̐ sahasralakṣitāya namaḥ |

Om̐ sahasrāyudhamaṇḍitāya namaḥ |

Om̐ sahasradvijakuntalāya namaḥ || 380 || sahasradvijakundalāya

Om̐ anantarasaṃhartre namaḥ |

Om̐ supratiṣṭhāya namaḥ |

Om̐ sukhakarāya namaḥ |

Om̐ akrodhāya namaḥ |

Om̐ krodhahantre namaḥ |

Om̐ śatrukrodhavimardanāya namaḥ |

Om̐ viśvamūrtaye namaḥ |

Om̐ viśvabāhave namaḥ |

Om̐ viśvadhṛte namaḥ |

Om̐ viśvatomukhāya namaḥ |

Om̐ viśveśāya namaḥ |

Om̐ viśvasaṃsthāpanāya namaḥ |

Om̐ viśvamātre namaḥ |

Om̐ viśvarūpadarśanāya namaḥ |

Om̐ viśvabhūtāya namaḥ |

Om̐ divyabhūmimaṇḍitāya namaḥ |

Om̐ apānnidhaye namaḥ |

Om̐ annakartre namaḥ |

Om̐ annauṣadhāya namaḥ |

Om̐ vinayojjvalāya namaḥ || 400 ||

Om̐ ambhojamaulaye namaḥ |

Om̐ ujjṛmbhāya namaḥ |

Om̐ prāṇajīvāya namaḥ |

Om̐ prāṇapradāyakāya namaḥ |

Om̐ dhairyanilayāya namaḥ |

Om̐ dhanādhyakṣāya namaḥ |

Om̐ padmāsanāya namaḥ |

Om̐ padmāṅghraye namaḥ |

Om̐ padmasaṃsthitāya namaḥ |

Om̐ oṅkārātmane namaḥ |

Om̐ oṅkāryātmane namaḥ |

Om̐ kamalāsanasthitāya namaḥ |

Om̐ karmavardhanāya namaḥ |

Om̐ triśarīrāya namaḥ |

Om̐ śarīratrayanāyakāya namaḥ |

Om̐ śarīraparākramāya namaḥ |

Om̐ jāgratprapañcādhipataye namaḥ |

Om̐ saptalokābhimānavate namaḥ |

Om̐ suṣuptyavasthābhimānavate namaḥ |

Om̐ sarvasākṣiṇe namaḥ || 420 ||

Om̐ vīrāyudhāya namaḥ |

Om̐ vīraghoṣāya namaḥ |

Om̐ vīrāyudhakarojjvalāya namaḥ |

Om̐ sarvalakṣaṇasampannāya namaḥ |

Om̐ śarabhāya namaḥ |

Om̐ bhīmavikramāya namaḥ |

Om̐ hetuhetumadāśrayāya namaḥ |

Om̐ akṣobhyāya namaḥ |

Om̐ rakṣodāraṇavikramāya namaḥ | rakṣomāraṇavikramāya

Om̐ guṇaśreṣṭhāya namaḥ |

Om̐ nirudyogāya namaḥ |

Om̐ mahāyogine namaḥ |

Om̐ mahāprāṇāya namaḥ |

Om̐ maheśvaramanoharāya namaḥ |

Om̐ amṛtaharāya namaḥ |

Om̐ amṛtabhāṣiṇe namaḥ |

Om̐ akṣobhyāya namaḥ |

Om̐ kṣobhakartre namaḥ |

Om̐ kṣemiṇe namaḥ |

Om̐ kṣemavate namaḥ || 440 ||

Om̐ kṣemavardhakāya namaḥ | kṣemavardhanāya

Om̐ dharmādharmavidāṃ śreṣṭhāya namaḥ |

Om̐ varadhīrāya namaḥ |

Om̐ sarvadaityabhayaṅkarāya namaḥ |

Om̐ śatrughnāya namaḥ |

Om̐ saṃsārāmayabheṣajāya namaḥ |

Om̐ vīrāsanānandakāriṇe namaḥ |

Om̐ varapradāya namaḥ |

Om̐ dakṣapādapralambitāya namaḥ |

Om̐ ahaṅkāriṇe namaḥ |

Om̐ anantāya namaḥ |

Om̐ āḍhyāya namaḥ |

Om̐ ārtasaṃrakṣaṇāya namaḥ |

Om̐ uruparākramāya namaḥ |

Om̐ ugralocanāya namaḥ |

Om̐ unmattāya namaḥ |

Om̐ vidyārūpiṇe namaḥ |

Om̐ mahāyogine namaḥ |

Om̐ śuddhajñānine namaḥ |

Om̐ pinākadhṛte namaḥ || 460 ||

Om̐ raktālaṅkārasarvāṅgāya namaḥ |

Om̐ raktamālājaṭādharāya namaḥ |

Om̐ gaṅgādharāya namaḥ |

Om̐ acalavāsine namaḥ |

Om̐ aprameyāya namaḥ |

Om̐ bhaktavatsalāya namaḥ |

Om̐ brahmarūpiṇe namaḥ |

Om̐ jagadvyāpine namaḥ |

Om̐ purāntakāya namaḥ |

Om̐ pītāmbaravibhūṣaṇāya namaḥ |

Om̐ mokṣadāyine namaḥ |

Om̐ daityādhīśāya namaḥ |

Om̐ jagatpataye namaḥ |

Om̐ kṛṣṇatanave namaḥ |

Om̐ gaṇādhipāya namaḥ |

Om̐ sarvadevairalaṅkṛtāya namaḥ |

Om̐ yajñanāthāya namaḥ |

Om̐ kratudhvaṃsine namaḥ |

Om̐ yajñabhoktre namaḥ |

Om̐ yajñāntakāya namaḥ || 480 ||

Om̐ bhaktānugrahamūrtaye namaḥ |

Om̐ bhaktasevyāya namaḥ |

Om̐ nāgarājairalaṅkṛtāya namaḥ |

Om̐ śāntarūpiṇe namaḥ |

Om̐ mahārūpiṇe namaḥ |

Om̐ sarvalokavibhūṣaṇāya namaḥ |

Om̐ munisevyāya namaḥ |

Om̐ surottamāya namaḥ |

Om̐ bhagavate namaḥ |

Om̐ agnicandrārkalocanāya namaḥ |

Om̐ jagatsṛṣṭaye namaḥ |

Om̐ jagadbhoktre namaḥ |

Om̐ jagadgoptre namaḥ |

Om̐ jagaddhavaṃsine namaḥ |

Om̐ mahādevāya namaḥ |

Om̐ siddhasaṅghasamarcitāya namaḥ |

Om̐ vyomamūrtaye namaḥ |

Om̐ bhaktānāmiṣṭakāmyārthaphalapradāya namaḥ |

Om̐ parabrahmamūrtaye namaḥ |

Om̐ anāmayāya namaḥ || 500 ||

Om̐ vedavedāntatattvārthāya namaḥ |

Om̐ catuḥṣaṣṭikalānidhaye namaḥ |

Om̐ bhavarogabhayadhvaṃsine namaḥ |

Om̐ brahmacāriṇe namaḥ |

Om̐ rājayakṣmādirogāṇāṃ vinihantre namaḥ |

Om̐ puruṣottamāya namaḥ |

Om̐ nirālambāya namaḥ |

Om̐ pūrvajāya namaḥ |

Om̐ dharmiṣṭhāya namaḥ |

Om̐ gāyatrīpriyāya namaḥ |

Om̐ antyakālādhipāya namaḥ |

Om̐ catuḥṣaṣṭikalānidhaye namaḥ |

Om̐ bhavarogabhayadhvaṃsine namaḥ |

Om̐ brahmacāriṇe namaḥ |

Om̐ nirmalāya namaḥ |

Om̐ nirmamāya namaḥ |

Om̐ śaraṇyāya namaḥ |

Om̐ vareṇyāya namaḥ |

Om̐ mahābalaparākramāya namaḥ |

Om̐ munipriyāya namaḥ || 520 ||

Om̐ niṣkalaṅkāya namaḥ |

Om̐ kālapāśanighātāya namaḥ |

Om̐ prāṇasaṃrakṣaṇāya namaḥ |

Om̐ phālanetrāya namaḥ |

Om̐ nandikeśvarapriyāya namaḥ |

Om̐ śikhājvālāvihitāya namaḥ |

Om̐ sarpakuṇḍaladhāriṇe namaḥ |

Om̐ karuṇārasasindhave namaḥ |

Om̐ antakarakṣakāya namaḥ |

Om̐ akhilāgamavedyāya namaḥ |

Om̐ viśvarūpapriyāya namaḥ |

Om̐ vadanīyāya namaḥ |

Om̐ īśāya namaḥ |

Om̐ suprasannāya namaḥ |

Om̐ suśūlāya namaḥ |

Om̐ suvarcase namaḥ |

Om̐ vasupradāya namaḥ |

Om̐ vasundharāya namaḥ |

Om̐ ugrarūpāya namaḥ |

Om̐ hṛṣīkeśāya namaḥ || 540 ||

Om̐ nirjarāya namaḥ |

Om̐ rugghantre namaḥ |

Om̐ ujjvalatejase namaḥ |

Om̐ āśaraṇyāya namaḥ |

Om̐ janmamṛtyujarāvyādhivivarjitāya namaḥ |

Om̐ antarbahiḥ prakāśāya namaḥ |

Om̐ ātmarūpiṇe namaḥ |

Om̐ ādimadhyāntarahitāya namaḥ |

Om̐ sadārādhyāya namaḥ |

Om̐ sādhupūjitāya namaḥ |

Om̐ jitendriyāya namaḥ |

Om̐ śiṣṭapālakāya namaḥ |

Om̐ aṣṭamūrtipriyāya namaḥ |

Om̐ aṣṭabhujāya namaḥ |

Om̐ jayaphalapradāya namaḥ |

Om̐ bhavabandhavimocanāya namaḥ |

Om̐ bhuvanapālakāya namaḥ |

Om̐ sakalārtiharāya namaḥ |

Om̐ sanakādimunistutyāya namaḥ |

Om̐ mahāśūrāya namaḥ || 560 ||

Om̐ mahāraudrāya namaḥ |

Om̐ mahābhadrāya namaḥ |

Om̐ mahākrūrāya namaḥ |

Om̐ tāpapāpavirjitāya namaḥ |

Om̐ vīrabhadravilayāya namaḥ |

Om̐ kṣetrapriyāya namaḥ |

Om̐ vītarāgāya namaḥ |

Om̐ vītabhayāya namaḥ |

Om̐ vijvarāya namaḥ |

Om̐ viśvakāraṇāya namaḥ |

Om̐ nānābhayanikṛntanāya namaḥ |

Om̐ kamanīyāya namaḥ |

Om̐ dayāsārāya namaḥ |

Om̐ bhayaghnāya namaḥ |

Om̐ bhavyaphaladāya namaḥ |

Om̐ sadguṇādhyakṣāya namaḥ |

Om̐ sarvakaṣṭanivāraṇāya namaḥ |

Om̐ duḥkhabhañjanāya namaḥ |

Om̐ duḥsvapnanāśanāya namaḥ |

Om̐ duṣṭagarvavimocanāya namaḥ || 580 ||

Om̐ śastravidyāviśāradāya namaḥ |

Om̐ yāmyadiṅmukhāya namaḥ |

Om̐ sakalavaśyāya namaḥ |

Om̐ dṛḍhavratāya namaḥ |

Om̐ dṛḍhaphalāya namaḥ |

Om̐ śrutijālaprabodhāya namaḥ |

Om̐ satyavatsalāya namaḥ |

Om̐ śreyasāmpataye namaḥ |

Om̐ vedatattvajñāya namaḥ |

Om̐ trivargaphaladāya namaḥ |

Om̐ bandhavimocakāya namaḥ |

Om̐ sarvarogapraśamanāya namaḥ |

Om̐ śikhivarṇāya namaḥ |

Om̐ adhvarāsaktāya namaḥ |

Om̐ vīraśreṣṭhāya namaḥ |

Om̐ cittaśuddhikarāya namaḥ |

Om̐ surārādhyāya namaḥ |

Om̐ dhanyāya namaḥ |

Om̐ adhiparāya namaḥ |

Om̐ dhiṣaṇāya namaḥ || 600 ||

Om̐ devapūjitāya namaḥ |

Om̐ dhanurdharāya namaḥ |

Om̐ haraye namaḥ |

Om̐ bhuvanādhyakṣāya namaḥ |

Om̐ bhuktimuktiphalapradāya namaḥ |

Om̐ cāruśīlāya namaḥ |

Om̐ cārurūpāya namaḥ |

Om̐ nidhaye namaḥ |

Om̐ sarvalakṣaṇasampannāya namaḥ |

Om̐ sarvāvaguṇavarjitāya namaḥ |

Om̐ manasvine namaḥ |

Om̐ mānadāyakāya namaḥ |

Om̐ māyātītāya namaḥ |

Om̐ mahāśayāya namaḥ |

Om̐ mahābalaparākramāya namaḥ |

Om̐ kambugrīvāya namaḥ |

Om̐ kalādharāya namaḥ |

Om̐ karuṇārasasampūrṇāya namaḥ |

Om̐ cintitārthapradāyakāya namaḥ |

Om̐ mahāṭṭahāsāya namaḥ || 620 ||

Om̐ mahāmataye namaḥ |

Om̐ bhavapāśavimocakāya namaḥ |

Om̐ santānaphaladāyakāya namaḥ |

Om̐ sarveśvarapadadāya namaḥ |

Om̐ sukhāsanopaviṣṭāya namaḥ |

Om̐ ghanānandāya namaḥ |

Om̐ ghanarūpāya namaḥ |

Om̐ ghanasāravilocanāya namaḥ |

Om̐ mahanīyaguṇātmane namaḥ |

Om̐ nīlavarṇāya namaḥ |

Om̐ vidhirūpāya namaḥ |

Om̐ vajradehāya namaḥ |

Om̐ kūrmāṅgāya namaḥ |

Om̐ avidyāmūlanāśanāya namaḥ |

Om̐ kaṣṭaughanāśanāya namaḥ |

Om̐ śrotragamyāya namaḥ |

Om̐ paśūnāṃ pataye namaḥ |

Om̐ kāṭhinyamānasāya namaḥ |

Om̐ dhīrāya namaḥ |

Om̐ divyadehāya namaḥ || 640 ||

Om̐ daityanāśakarāya namaḥ |

Om̐ krūrabhañjanāya namaḥ |

Om̐ bhavabhītiharāya namaḥ |

Om̐ nīlajīmūtasaṅkāśāya namaḥ |

Om̐ khaḍgakheṭakadhāriṇe namaḥ |

Om̐ meghavarṇāya namaḥ |

Om̐ tīkṣṇadaṃṣṭrakāya namaḥ |

Om̐ kaṭhināṅgāya namaḥ |

Om̐ kṛṣṇanāgakuṇḍalāya namaḥ |

Om̐ tamorūpāya namaḥ |

Om̐ śyāmātmane namaḥ |

Om̐ nīlalohitāya namaḥ |

Om̐ mahāsaukhyapradāya namaḥ |

Om̐ raktavarṇāya namaḥ |

Om̐ pāpakaṇṭakāya namaḥ |

Om̐ krodhanidhaye namaḥ |

Om̐ kheṭabāṇadharāya namaḥ |

Om̐ ghaṇṭādhāriṇe namaḥ |

Om̐ vetāladhāriṇe namaḥ |

Om̐ kapālahastāya namaḥ || 660 ||

Om̐ ḍamarukahastāya namaḥ |

Om̐ nāgabhūṣacaturdaśāya namaḥ |

Om̐ vṛścikābharaṇāya namaḥ |

Om̐ antarvedine namaḥ |

Om̐ bṛhadīśvarāya namaḥ |

Om̐ utpātarūpadharāya namaḥ |

Om̐ kālāgninibhāya namaḥ |

Om̐ sarvaśatrunāśanāya namaḥ |

Om̐ caitanyāya namaḥ |

Om̐ vīrarudrāya namaḥ |

Om̐ mahākoṭisvarūpiṇe namaḥ |

Om̐ nāgayajñopavītāya namaḥ |

Om̐ sarvasiddhikarāya namaḥ |

Om̐ bhūlokāya namaḥ |

Om̐ yauvanāya namaḥ |

Om̐ bhūmarūpāya namaḥ |

Om̐ yogapaṭṭadharāya namaḥ |

Om̐ baddhapadmāsanāya namaḥ |

Om̐ karālabhūtanilayāya namaḥ |

Om̐ bhūtamālādhāriṇe namaḥ || 680 ||

Om̐ bhetālasuprītāya namaḥ |

Om̐ āvṛtapramathāya namaḥ |

Om̐ bhūtāya namaḥ |

Om̐ huṅkārabhūtāya namaḥ |

Om̐ kālakālātmane namaḥ |

Om̐ jagannāthārcitāya namaḥ |

Om̐ kanakābharaṇabhūṣitāya namaḥ |

Om̐ kahlāramāline namaḥ |

Om̐ kusumapriyāya namaḥ |

Om̐ mandārakusumārcitāya namaḥ |

Om̐ cāmpeyakusumāya namaḥ |

Om̐ raktasiṃhāsanāya namaḥ |

Om̐ rājarājārcitāya namaḥ |

Om̐ ramyāya namaḥ |

Om̐ rakṣaṇacaturāya namaḥ |

Om̐ naṭananāyakāya namaḥ |

Om̐ kandarpanaṭanāya namaḥ |

Om̐ śambhave namaḥ |

Om̐ vīrakhaḍgavilayanāya namaḥ |

Om̐ sarvasaubhāgyavardhanāya namaḥ || 700 ||

Om̐ kṛṣṇagandhānulepanāya namaḥ |

Om̐ devatīrthapriyāya namaḥ |

Om̐ divyāmbujāya namaḥ |

Om̐ divyagandhānulepanāya namaḥ |

Om̐ devasiddhagandharvasevitāya namaḥ |

Om̐ ānandarūpiṇe namaḥ |

Om̐ sarvaniṣevitāya namaḥ |

Om̐ vedāntavimalāya namaḥ |

Om̐ aṣṭavidyāpāragāya namaḥ |

Om̐ guruśreṣṭhāya namaḥ |

Om̐ satyajñānamayāya namaḥ |

Om̐ nirmalāya namaḥ |

Om̐ nirahaṅkṛtaye namaḥ |

Om̐ suśāntāya namaḥ |

Om̐ saṃhāravaṭave namaḥ |

Om̐ kalaṅkarahitāya namaḥ |

Om̐ iṣṭakāmyaphalapradāya namaḥ |

Om̐ triṇetrāya namaḥ |

Om̐ kambukaṇṭhāya namaḥ |

Om̐ mahāprabhave namaḥ || 720 ||

Om̐ sadānandāya namaḥ |

Om̐ sadā dhyeyāya namaḥ |

Om̐ trijagadgurave namaḥ |

Om̐ tṛptāya namaḥ |

Om̐ vipulāṃsāya namaḥ |

Om̐ viśāradāya namaḥ |

Om̐ viśvagoptre namaḥ |

Om̐ vibhāvasave namaḥ |

Om̐ sadāpūjyāya namaḥ |

Om̐ sadāstotavyāya namaḥ |

Om̐ īśarūpāya namaḥ |

Om̐ īśānāya namaḥ |

Om̐ jagadānandakārakāya namaḥ |

Om̐ marutvāsuranāśakāya namaḥ |

Om̐ kālāntakāya namaḥ |

Om̐ kāmarahitāya namaḥ |

Om̐ tripurahāriṇe namaḥ |

Om̐ makhadhvaṃsine namaḥ |

Om̐ mahāyogine namaḥ |

Om̐ mattagarvavināśanāya namaḥ || 740 ||

Om̐ jñānadāya namaḥ |

Om̐ mokṣadāyine namaḥ |

Om̐ duṣṭadūrāya namaḥ |

Om̐ divākarāya namaḥ |

Om̐ aṣṭamūrtisvarūpiṇe namaḥ |

Om̐ anantāya namaḥ |

Om̐ prabhāmaṇḍalamadhyagāya namaḥ |

Om̐ mīmāṃsādāyakāya namaḥ |

Om̐ maṅgalāṅgāya namaḥ |

Om̐ mahātanave namaḥ |

Om̐ mahāsūkṣmāya namaḥ |

Om̐ satyamūrtisvarūpiṇe namaḥ |

Om̐ sanātanāya namaḥ |

Om̐ anādinidhanāya namaḥ |

Om̐ vāsudevāya namaḥ |

Om̐ takṣakāya namaḥ |

Om̐ kārkoṭakāya namaḥ |

Om̐ mahāpadmāya namaḥ |

Om̐ padmarāgāya namaḥ |

Om̐ śaṅkarāya namaḥ || 760 ||

Om̐ śaṅkhapālāya namaḥ |

Om̐ gulikāya namaḥ |

Om̐ sarpanāyakāya namaḥ |

Om̐ bahupuṣpārcitāya namaḥ |

Om̐ dakṣāya namaḥ |

Om̐ akṣarāya namaḥ |

Om̐ puṇyamūrtaye namaḥ |

Om̐ dhanapradāyakāya namaḥ |

Om̐ śuddhadehāya namaḥ |

Om̐ śokahāriṇe namaḥ |

Om̐ lābhadāyine namaḥ |

Om̐ ramyapūjitāya namaḥ |

Om̐ phaṇāmaṇḍalamaṇḍitāya namaḥ |

Om̐ agninetrāya namaḥ |

Om̐ acañcalāya namaḥ |

Om̐ apasmāranāśakāya namaḥ |

Om̐ bhūtanāthāya namaḥ |

Om̐ bhūtātmane namaḥ |

Om̐ bhūtabhāvanāya namaḥ |

Om̐ kṣetrajñāya| namaḥ || 780 ||

Om̐ kṣetrapālāya namaḥ |

Om̐ kṣetradāya namaḥ |

Om̐ kapardine namaḥ |

Om̐ siddhadevāya namaḥ |

Om̐ trisandhinilayāya namaḥ |

Om̐ siddhasevitāya namaḥ |

Om̐ kalātmane namaḥ |

Om̐ śivāya namaḥ |

Om̐ kāṣṭhāyai namaḥ |

Om̐ bahunetrāya namaḥ |

Om̐ raktapālāya namaḥ |

Om̐ kharvāya namaḥ |

Om̐ smarāntakāya namaḥ |

Om̐ virāgiṇe namaḥ |

Om̐ pāvanāya namaḥ |

Om̐ kālakālāya namaḥ |

Om̐ pratibhānave namaḥ |

Om̐ dhanapataye namaḥ |

Om̐ dhanadāya namaḥ |

Om̐ yogadāya namaḥ || 800 ||

Om̐ jvalannetrāya namaḥ |

Om̐ ṭaṅkāya namaḥ |

Om̐ triśikhāya namaḥ |

Om̐ kāntāya namaḥ |

Om̐ śāntajanapriyāya namaḥ |

Om̐ dhūrdharāya namaḥ |

Om̐ prabhave namaḥ |

Om̐ paśupataye namaḥ |

Om̐ paripālakāya namaḥ |

Om̐ vaṭukāya namaḥ |

Om̐ hariṇāya namaḥ |

Om̐ bāndhavāya namaḥ |

Om̐ aṣṭādhārāya namaḥ |

Om̐ ṣaḍādhārāya namaḥ |

Om̐ anīśvarāya namaḥ |

Om̐ jñānacakṣuṣe namaḥ |

Om̐ tapomayāya namaḥ |

Om̐ jighrāṇāya namaḥ |

Om̐ bhūtarājāya namaḥ |

Om̐ bhūtasaṃhantre namaḥ || 820 ||

Om̐ daityahāriṇe namaḥ |

Om̐ sarvaśaktyadhipāya namaḥ |

Om̐ śuddhātmane namaḥ |

Om̐ paramantraparākramāya namaḥ |

Om̐ vaśyāya namaḥ |

Om̐ sarvopadravanāśanāya namaḥ |

Om̐ vaidyanāthāya namaḥ |

Om̐ sarvaduḥkhanivāraṇāya namaḥ |

Om̐ bhūtaghne namaḥ |

Om̐ bhasmāṅgāya namaḥ |

Om̐ anādibhūtāya namaḥ |

Om̐ bhīmaparākramāya namaḥ |

Om̐ śaktihastāya namaḥ |

Om̐ pāpaughanāśakāya namaḥ |

Om̐ sureśvarāya namaḥ |

Om̐ khecarāya namaḥ |

Om̐ asitāṅgabhairavāya namaḥ |

Om̐ rudra bhairavāya namaḥ | rudru bhairavāya

Om̐ caṇḍabhairavāya namaḥ |

Om̐ krodhabhairavāya namaḥ || 840 ||

Om̐ unmattabhairavāya namaḥ |

Om̐ kapālibhairavāya namaḥ |

Om̐ bhīṣaṇabhairavāya namaḥ |

Om̐ saṃhārabhairavāya namaḥ |

Om̐ svarṇākarṣaṇabhairavāya namaḥ |

Om̐ vaśyākarṣaṇabhairavāya namaḥ |

Om̐ baḍavānalabhairavāya namaḥ |

Om̐ śoṣaṇabhairavāya namaḥ |

Om̐ śuddhabuddhāya namaḥ |

Om̐ anantamūrtaye namaḥ |

Om̐ tejaḥsvarūpāya namaḥ |

Om̐ nirāmayāya namaḥ |

Om̐ kāntāya namaḥ |

Om̐ nirātaṅkāya namaḥ |

Om̐ nirālambāya namaḥ |

Om̐ ātmārāmāya namaḥ |

Om̐ viśvarūpiṇe namaḥ |

Om̐ sarvarūpāya namaḥ |

Om̐ kālahantre namaḥ |

Om̐ manasvine namaḥ || 860 ||

Om̐ viśvamātre namaḥ |

Om̐ jagaddhātre namaḥ |

Om̐ jaṭilāya namaḥ |

Om̐ virāgāya namaḥ |

Om̐ pavitrāya namaḥ |

Om̐ pāpatrayanāśanāya namaḥ |

Om̐ nādarūpāya namaḥ |

Om̐ ārādhyāya namaḥ |

Om̐ sārāya namaḥ |

Om̐ anantamāyine namaḥ |

Om̐ dharmiṣṭhāya namaḥ |

Om̐ variṣṭhāya namaḥ |

Om̐ varadāya namaḥ |

Om̐ paramapremamantrāya namaḥ |

Om̐ ugrāya namaḥ |

Om̐ vīrāya namaḥ |

Om̐ muktināthāya namaḥ |

Om̐ jalandharaputraghnāya namaḥ |

Om̐ adharmaśatrurūpāya namaḥ |

Om̐ dundubhimardanāya namaḥ || 880 ||

Om̐ ajātaśatrave namaḥ |

Om̐ brahmaśiraśchetre namaḥ |

Om̐ kālakūṭaviṣādine namaḥ |

Om̐ jitaśatrave namaḥ |

Om̐ guhyāya namaḥ |

Om̐ jagatsaṃhārakāya namaḥ |

Om̐ ekādaśasvarūpāya namaḥ |

Om̐ vahnimūrtaye namaḥ |

Om̐ tīrthanāthāya namaḥ |

Om̐ aghorabhadrāya namaḥ |

Om̐ atikrūrāya namaḥ |

Om̐ rudrakopasamudbhūtāya namaḥ |

Om̐ sarparājanivītāya namaḥ |

Om̐ jvalannetrāya namaḥ |

Om̐ bhramitābharaṇāya namaḥ |

Om̐ triśūlāyudhadhāriṇe namaḥ |

Om̐ śatrupratāpanidhanāya namaḥ |

Om̐ dhanādhyakṣāya namaḥ |

Om̐ śaśiśekharāya namaḥ |

Om̐ harikeśavapurdharāya namaḥ || 900 ||

Om̐ jaṭāmakuṭadhāriṇe namaḥ |

Om̐ dakṣayajñavināśakāya namaḥ |

Om̐ ūrjasvalāya namaḥ |

Om̐ nīlaśikhaṇḍine namaḥ |

Om̐ naṭanapriyāya namaḥ |

Om̐ nīlajvālojjalanāya namaḥ |

Om̐ dhanvinetrāya namaḥ |

Om̐ jyeṣṭhāya namaḥ |

Om̐ mukhaghnāya namaḥ | makhaghnāya

Om̐ aridarpaghnāya namaḥ |

Om̐ ātmayonaye namaḥ |

Om̐ kālabhakṣakāya namaḥ |

Om̐ gambhīrāya namaḥ |

Om̐ kalaṅkarahitāya namaḥ |

Om̐ jvalannetrāya namaḥ |

Om̐ śarabharūpāya namaḥ |

Om̐ kālakaṇṭhāya namaḥ |

Om̐ bhūtarūpadhṛte namaḥ |

Om̐ parokṣavaradāya namaḥ |

Om̐ kalisaṃhārakṛte namaḥ || 920 ||

Om̐ ādibhīmāya namaḥ |

Om̐ gaṇapālakāya namaḥ |

Om̐ bhogyāya namaḥ |

Om̐ bhogadātre namaḥ |

Om̐ dhūrjaṭāya namaḥ |

Om̐ kheṭadhāriṇe namaḥ |

Om̐ vijayātmane namaḥ |

Om̐ jayapradāya namaḥ |

Om̐ bhīmarūpāya namaḥ |

Om̐ nīlakaṇṭhāya namaḥ |

Om̐ nirāmayāya namaḥ |

Om̐ bhujaṅgabhūṣaṇāya namaḥ |

Om̐ gahanāya namaḥ |

Om̐ dāmabhūṣaṇāya namaḥ |

Om̐ ṭaṅkahastāya namaḥ |

Om̐ śaracāpadharāya namaḥ |

Om̐ prāṇadāya namaḥ |

Om̐ mṛgāsanāya namaḥ |

Om̐ mahāvaśyāya namaḥ |

Om̐ mahāsatyarūpiṇe namaḥ || 940 ||

Om̐ mahākṣāmāntakāya namaḥ |

Om̐ viśālamūrtaye namaḥ |

Om̐ mohakāya namaḥ |

Om̐ jāḍyakāriṇe namaḥ | jṛmbhakāriṇe

Om̐ divivāsine namaḥ |

Om̐ rudrarūpāya namaḥ |

Om̐ sarasāya namaḥ |

Om̐ duḥsvapnanāśanāya namaḥ |

Om̐ vajradaṃṣṭrāya namaḥ |

Om̐ vakradantāya namaḥ |

Om̐ sudāntāya namaḥ |

Om̐ jaṭādharāya namaḥ |

Om̐ saumyāya namaḥ |

Om̐ bhūtabhāvanāya namaḥ |

Om̐ dāridryanāśanāya namaḥ |

Om̐ asurakulanāśanāya namaḥ |

Om̐ māraghnāya namaḥ |

Om̐ kailāsavāsine namaḥ |

Om̐ kṣemakṣetrāya namaḥ |

Om̐ bindūttamāya namaḥ || 960 ||

Om̐ ādikapālāya namaḥ |

Om̐ bṛhallocanāya namaḥ |

Om̐ bhasmadhṛte namaḥ |

Om̐ vīrabhadrāya namaḥ |

Om̐ viṣaharāya namaḥ |

Om̐ īśānavaktrāya namaḥ |

Om̐ kāraṇamūrtaye namaḥ |

Om̐ mahābhūtāya namaḥ |

Om̐ mahāḍambhāya namaḥ |

Om̐ rudrāya namaḥ |

Om̐ unmattāya namaḥ |

Om̐ tretāsārāya namaḥ |

Om̐ huṅkārakāya namaḥ |

Om̐ acintyāya namaḥ |

Om̐ brahmaṇe namaḥ |

Om̐ kiṅkiṇīdhṛte namaḥ |

Om̐ ghātukāya namaḥ |

Om̐ vīṇāpañcamaniḥsvanine namaḥ |

Om̐ śyāmanibhāya namaḥ |

Om̐ aṭṭahāsāya namaḥ || 980 ||

Om̐ raktavarṇāya namaḥ |

Om̐ ugrāya namaḥ |

Om̐ aṅgadhṛte namaḥ |

Om̐ ādhārāya namaḥ |

Om̐ śatrumathanāya namaḥ |

Om̐ vāmapādapuraḥsthitāya namaḥ |

Om̐ pūrvaphalgunīnakṣatravāsine namaḥ |

Om̐ asurayuddhakolāhalāya namaḥ |

Om̐ sūryamaṇḍalamadhyagāya namaḥ |

Om̐ candramaṇḍalamadhyagāya namaḥ |

Om̐ cāruhāsāya namaḥ |

Om̐ tejaḥsvarūpāya namaḥ |

Om̐ tejomūrtaye namaḥ |

Om̐ bhasmarūpatripuṇḍrāya namaḥ |

Om̐ bhayāvahāya namaḥ |

Om̐ sahasrākṣāya namaḥ |

Om̐ sahasrabāhave namaḥ |

Om̐ sahasranayanārcitāya namaḥ |

Om̐ kundamūleśvarāya namaḥ |

Om̐ aghoramūrtaye namaḥ || 1000 ||

Om̐ kundamūleśvarāya namaḥ |

Om̐ aghoramūrtaye namaḥ || 1000 ||

Aghori Mantra

ॐ अघोरेभ्योऽथ घोरेभ्यो घोर घोर तरेभ्यः

सर्वेभ्यस् सर्व सर्वेभ्यो नमस्तेऽस्तु रुद्र रूपेभ्यः

oṃ aghorebhyo’tha ghorebhyo ghora ghora tarebhyaḥ

sarvebhyas sarva sarvebhyo namaste’stu rudra rūpebhyaḥ

My salutations to those who are not terrible, to those who are terrible, and to those who are both terrible and not terrible.

Everywhere and always I bow to all Rudra forms.

ॐ नमः शिवाय महादेवाय नीलकंठाय आदि रुद्राय अघोरमंत्राय अघोर रुद्राय अघोर भद्राय सर्वभयहराय मम सर्वकर्यफल प्रदाय हन हनाय ॐ ॐ ॐ ॐ ॐ टं टं टं टं टं घ्रीं घ्रीं घ्रीं घ्रीं घ्रीं हर हराय सर्व अघोररुपाय त्र्यम्बकाय विरुपाक्षाय ॐ हौं हः हीं हः ग्रं ग्रं ग्रं हां हीं हूं हैं हौं हः क्षां क्षीं क्षूं क्षैं क्षौं क्षः ॐ नमः शिवाय अघोरप्रलयप्रचंड रुद्राय अपरिमितवीरविक्रमाय अघोररुद्रमंत्राय सर्वग्रहोच्चाटनाय सर्वजनवशीकरणाय सर्वतोमुख मां रक्ष रक्ष शीघ्रं हूं फट् स्वाहा ।

ॐ क्षां क्षीं क्षूं क्षैं क्षौं क्षः ॐ हां हीं हूं हैं हौं हः स्वर्गमृत्यु पाताल त्रिभुवन सच्चरित देव ग्रहाणां दानव ग्रहाणां ब्रह्मराक्षस ग्रहाणां सर्ववातग्रहाणां सर्ववेतालग्रहाणां शाकिनीग्रहाणां डाकिनीग्रहाणां सर्वभूतग्रहाणां कमिनीग्रहाणां सर्वपिंडग्रहाणां सर्वदेषग्रहाणां सर्वपस्मारग्रहाणां हन हन हन भक्षय भक्षय भक्षय विरूपाक्षाय दह दह दह हूं फट् स्वाहा ॥

oṃ namaḥ śivāya mahādevāya nīlakaṃṭhāya ādi rudrāya aghoramaṃtrāya aghora rudrāya aghora bhadrāya sarvabhayaharāya mama sarvakaryaphala pradāya hana hanāya oṃ oṃ oṃ oṃ oṃ ṭaṃ ṭaṃ ṭaṃ ṭaṃ ṭaṃ ghrīṃ ghrīṃ ghrīṃ ghrīṃ ghrīṃ hara harāya sarva aghorarupāya tryambakāya virupākṣāya oṃ hauṃ haḥ hīṃ haḥ graṃ graṃ graṃ hāṃ hīṃ hūṃ haiṃ hauṃ haḥ kṣāṃ kṣīṃ kṣūṃ kṣaiṃ kṣauṃ kṣaḥ oṃ namaḥ śivāya aghorapralayapracaṃḍa rudrāya aparimitavīravikramāya aghorarudramaṃtrāya sarvagrahoccāṭanāya sarvajanavaśīkaraṇāya sarvatomukha māṃ rakṣa rakṣa śīghraṃ hūṃ phaṭ svāhā |

oṃ kṣāṃ kṣīṃ kṣūṃ kṣaiṃ kṣauṃ kṣaḥ oṃ hāṃ hīṃ hūṃ haiṃ hauṃ haḥ svargamṛtyu pātāla tribhuvana saccarita deva grahāṇāṃ dānava grahāṇāṃ brahmarākṣasa grahāṇāṃ sarvavātagrahāṇāṃ sarvavetālagrahāṇāṃ śākinīgrahāṇāṃ ḍākinīgrahāṇāṃ sarvabhūtagrahāṇāṃ kaminīgrahāṇāṃ sarvapiṃḍagrahāṇāṃ sarvadeṣagrahāṇāṃ sarvapasmāragrahāṇāṃ hana hana hana bhakṣaya bhakṣaya bhakṣaya virūpākṣāya daha daha daha hūṃ phaṭ svāhā ||

oṃ namaḥ śivāya

Om, all my salutations to Shiva,

mahādevāya

the highest principal of God,

nīlakaṃtḥāya

you absorb the negativity of the world to keep it from poisoning us.

ādi rudrāya

You are the primal source who relieves our suffering,

aghoramaṃtrāya

coming to us in the form of this awe-inspiring mantra

aghora rudrāya

to remove our fear and suffering.

aghora bhadrāya

By your benign blessing, my fear subsides,

sarvabhayaharāya

along with my distress and anxiety.

mama sarvakaryaphala pradāya

I offer to you the fruits of all my works,

hana hanāya

so that you will destroy my karmic bondage.

oṃ oṃ oṃ oṃ oṃ ṭaṃ ṭaṃ ṭaṃ ṭaṃ ṭaṃ ghrīṃ ghrīṃ ghrīṃ ghrīṃ ghrīṃ

I worship you as the eternal Being, revealing wisdom and removing the blockages of my heart, that divine light will be brought forth.

hara harāya sarva aghorarupāya

Dispell my negativities in all the forms by which you remove fear.

trayambakāya virupākṣāya

You abide in the realm of wisdom and you grant transcendental vision of Divine Mother.

oṃ hauṃ haḥ hīṃ haḥ graṃ graṃ graṃ

Eternal One, guru of all realms, may soul rapture replace personal obsession.

hāṃ hīṃ hūṃ haiṃ hauṃ haḥ

Goddess Durga, grant me wings to fly into divine light.

kṣāṃ kṣīṃ kṣūṃ kṣaiṃ kṣauṃ kṣaḥ

Mother Kali, grant me roots to dive into divine darkness.

oṃ namaḥ śivāya

Om, all my respects to Shiva,

aghorapralayapracaṃḍa rudrāya

furiously dissolve all that causes me fear and, once and for all, remove my suffering.

aparimitaviravīkramāya

Repeatedly, without end, I call to you,

aghorarudramaṃtrāya

who removes suffering and fear through mantra japa,

sarvagrahoccāṭanāya

please drive away the negative influences of all worlds.

sarvajanavaśīkaraṇāya

You are your own cause as the Supreme Person,

sarvatomukha

omnipresent, with me always.

māṃ rakṣa rakṣa śīghraṃ

You immediately respond and repeatedly protect me;

hūṃ phaṭ svāhā

I offer my purified self as an oblation into your divine fire, that healing shakti be set free.

oṃ kṣāṃ kṣīṃ kṣūṃ kṣaiṃ kṣauṃ kṣaḥ

Mother Kali, grant me roots to dive into divine darkness.

oṃ hāṃ hīṃ hūṃ haiṃ hauṃ haḥ

Goddess Durga, grant me wings to fly into divine light.

svargamṛtyu patala

You bring freedom from death and rebirth in heaven and hell.

tribhuvana saccarita

Tales of your redemptive grace are known in the three worlds, and penetrate into:

deva grahāṇāṃ

realms of beings of light,

dānava grahāṇāṃ

realms of magical beings,

brahmarākṣasa grahāṇāṃ

realms of fallen brahmins,

sarvavāta grahāṇāṃ

realms of those of the wind,

sarvavetāla grahāṇāṃ

realms of the walking dead (possessed by Vetalas)

śakinī grahāṇāṃ

realms of the primal nature goddesses,

ḍākinīgrahāṇāṃ

realms of the muses, the sky dancers,

sarvabhūtagrahāṇāṃ

realms of all primal, elemental spirits,

kaminīgrahāṇāṃ

realms of the goddesses of desire

sarvapiṃḍagrahāṇāṃ

realms of all those born in wombs

sarvadeṣagrahāṇāṃ

realms of all cultures and countries,

sarvapasmāragrahāṇāṃ

all realms of debilitating ignorance.

hana hana hana

You are the stone cold killer

bhakṣaya bhakṣaya bhakṣaya

who destroys, eliminates, and devours

virupākṣāya

what obstructs the transcendental vision of Divine Mother.

daha daha daha

Burn away my dross.

hūṃ phaṭ svāhā

I offer my purified self as an oblation into your divine fire, that healing shakti be set free.

Aghora Kavacaṃ

अघोरकवचं

ॐ श्रीगणेशाय नमः ।

अथ अघोरकवचं लिख्यते ।

श्री अघोरभैरवाय नमः ।

भैरवी उवाच –

भगवन्करुणाम्भोधे शास्त्राम्भोनिधिपारग ।

पुराऽस्माकं वरो दत्तः तं दातुं मे क्षमो भव ॥ १॥

भैरव उवाच –

सत्यं पुरा वरो दत्तो वरं वरय पार्वति ।

यत्किञ्चिन्मनसीष्टं स्यात्तद्दातुं ते क्षमोऽस्म्यहम् ॥ २॥

देवी उवाच –

अघोरस्य महादेव कवचं देवदुर्लभम् ।

शीघ्रं मे दयया ब्रूहि यद्यहं प्रेयसी तव ॥ ३॥

भैरव उवाच –

अघोरकवचं वक्ष्ये महामन्त्रमयं परम् ।

रहस्यं परमं तत्त्वं न चाख्येयं दुरात्मने ॥ ४॥

अस्य श्री अघोरकवचस्य महाकालभैरव ऋषिः

अनुष्टुप् छन्दः श्रीकालाग्निरुद्रो देवता ।

क्ष्मीं बीजं क्ष्मां शक्तिः क्ष्मः कीलकं

श्री अघोर विद्यासिद्ध्यर्थं कवचपाठे विनियोगः ॥

अथ मन्त्रः

अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः ।

सर्वतः सर्वसर्वेभ्यो नमस्तेभ्यो रुद्ररूपेभ्यः ॥

ॐ अघोरो मे शिवः पातु श्री मेऽघोरो ललाटकम् ।

ह्रीं घोरो मेऽवतां नेत्रे क्लीं घोरो मेऽवताच्छती ॥ ५॥

सौःतरेभ्योऽवताङ्गडौक्षी नासां पातु सर्वतः क्षं  ।

मुखं पातु मे शर्वोऽघोरः सर्वोऽवताङ्गलम् ॥ ६॥

घोरश्च मेऽवतात्स्कन्धौ हस्तौ ज्वलन्नमोऽवतु ।

ज्वलनः पातु मे वक्षः कुक्षिं प्रज्वलरुद्रकः ॥ ७॥

पार्श्वौ  प्रज्वलरूपेभ्यो नाभिं मेऽघोररूपभृत् ।

शिश्नं मे शूलपाणिश्च गुह्यं रुद्रः सदावतु ॥ ८॥

कटिं मेऽमृतमूर्तिश्च मेढ्रेऽव्यान्नीलकण्ठकः  ।

ऊरू चन्द्रजटः पातु पातु मे त्रिपुरान्तकः ॥ ६॥

जङ्घे त्रिलोचनः पातु गुल्फौ  याज्ञियरूपवान् ।

अघोरोऽङ्घ्री  च मे पातु पादौ मेऽघोरभैरवः ॥ १०॥

पादादिमूर्धपर्यन्तमघोरात्मा शिवोऽवतु ।

शिरसः पादपर्यन्तं पायान्मेऽघोरभैरवः ॥ ११॥

प्रभाते भैरवः पातु मध्याहे वटुकोऽवतु ।

सन्ध्यायां च महाकालो निशायां कालभैरवः ॥ १२॥

अर्द्धरात्रे स्वयं घोरो निशान्तेऽमृतरूपधृत् ।

पूर्वे मां पातु ऋग्वेदो यजुर्वेदस्तु दक्षिणे ॥ १३॥

पश्चिमे सामवेदोऽव्यादुत्तरेऽथर्ववेदकः ।

आग्नेय्यामग्निरव्यान्मां नैरृत्यां नित्यचेतनः ॥ १४॥

वायव्यां रौद्ररूपोऽव्यादैशान्यां कालशासनः ।

ऊर्ध्वोऽव्यादूर्ध्वरेताश्च पाताले परमेश्वरः ॥ १५॥

दशदिक्षु सदा पायाद्देवः कालाग्निरुद्रकः ।

अग्नेर्मां पातु कालाग्निर्वायोर्मां  वायुभक्षकः ॥ १६॥

जलादौर्वामुखः पातु पथि मां शङ्करोऽवतु ।

निषण्णं योगध्येयोऽव्याद्गच्छन्तं  वायुरूपभृत् ॥ १७॥

गृहे शर्वः सदा पातु बहिः पायाद्वृषध्वजः ।

सर्वत्र सर्वदा पातु मामघोरोऽथ घोरकः ॥ १८॥

रणे राजकुले दुर्गे दुर्भिक्षे शत्रुसंसदि ।

द्यूते मारीभये राष्ट्रे प्रलये वादिना कुले ॥ १६॥

अघोरेभ्योऽथ घोरेभ्योऽवतान्मां घोरभैरवः ।

घोरघोरतरेभ्यो मां पायान्मन्मथसङ्गरे ॥ २०॥

सर्वतः सर्वसर्वेभ्यो भोजनावसरेऽवतु ।

नमस्ते रुद्ररूपेभ्योऽवतु मां घोरभैरवः ॥ २१॥

सर्वत्र सर्वदाकालं सर्वाङ्गं सर्वभीतिषु ।

हं यं रं लं वं शं षं सं हं लं क्षः अघोरकः ॥ २२॥

अघोरास्त्राय फट् पातु अघोरो मां  सभैरवः ।

विस्मारितं च यत्स्थानं स्थलं यन्नामवर्जितम् ॥ २३॥

तत्सर्वं मामघोरोऽव्यान्मामथाघोरः सभैरवः ।

भार्यान्पुत्रान्सुहृद्वर्गान्कन्यां यद्वस्तु मामकम् ॥ २४॥

तत्सर्वं पातु मे नित्यं अघोरो माथ घोरकः ।

स्नाने स्तवे जपे पाठे होमेऽव्यात्क्षः अघोरकः ॥ २५॥

अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः ।

सर्वतः सर्वसर्वेभ्यो नमस्तेभ्यो रुद्ररूपेभ्यः ॥ २६॥

ॐ श्रीं ह्रीं क्लीं सौः क्ष्मं  पातु नित्यं मां श्री अघोरकः ।

इतीदं कवचं गुह्यं त्रिषु लोकेषु दुर्लभम् ॥ २७॥

मूलमन्त्रमयं दिव्यं त्रैलोक्ये सारमुत्तमम् ।

अदातव्यमवाच्यं च कवचं गुह्यमीश्वरि ॥ २८॥

अप्रष्टव्यमस्तोतव्यं दीक्षाहीनेन मन्त्रिणा ।

अदीक्षिताय शिष्याय पुत्राय शरजन्मने ॥ २६॥

न दातव्यं न श्रोतव्यमित्याज्ञां मामकां श‍ृणु ।

परं श्रीमहिमानं च श‍ृणु चास्य सुवर्मणः ॥ ३०॥

अदीक्षितो यदा मन्त्री विद्यागृध्नुः पठेदिदम् ।

सदीक्षित इति ज्ञेयो मान्त्रिकः साधकोत्तमः ॥ ३१॥

यः पठेन्मनसा तस्य रात्रौ ब्राह्मे मुहूर्त्तके ।

पूजाकाले निशीथे च तस्य हस्तेऽष्टसिद्धयः ॥ ३२॥

दुःस्वप्ने बन्धने धीरे कान्तारे सागरे भये ।

पठेत् कवचराजेन्द्रं मन्त्री विद्यानिधिं प्रिये ॥ ३३॥

सर्वं तत्प्रशमं याति भयं कवचपाठनात् ।

रजः-सत्त्व-तमोरूपमघोरकवचं पठेत् ॥ ३४॥

वाञ्छितं मनसा यद्यत्तत्तत्प्राप्नोति साधकः ।

कुङ्कुमेन लिखित्वा च भूर्जत्वचि रवौ शिवे ॥ ३५॥

केवलेन सुभक्ष्ये च धारयेन्मूर्ध्नि वा भुजे ।

यद्यदिष्टं भवेत् तत्तत्साधको लभतेऽचिरात् ॥ ३६॥

यद्गृहे अघोरकवचं वर्तते तस्य मन्दिरे ।

विद्या कीर्तिर्धनारोग्यलक्ष्मीवृद्धिर्न संशयः ॥ ३७॥

जपेच्चाघोरविद्यां यो विनानेनैव वर्मणा ।

तस्य विद्या जपं हीनं तस्माद्धर्मं  सदा पठेत् ॥ ३८॥

अघोरमन्त्रविद्यापि जपन् स्तोत्रं तथा मनुम् ।

सद्यः सिद्धिं समायाति अघोरस्य प्रसादतः ॥ ३९॥

इति श्रीदेवदेवेशि अघोरकवचं स्मरेत् ।

गोप्यं कवचराजेन्द्रं गोपनीयं स्वयोनिवत् ॥ ४०॥

॥ इति श्रीरुद्रयामले तन्त्रेविश्वसारोद्धारे तन्त्रेऽघोरसहस्रनामाख्ये कल्पे अघोरकवचं समाप्तम् ॥

Aghora Kavacaṃ

Om̐ śrīgaṇeśāya namaḥ |

atha aghorakavacaṃ likhyate |

śrī aghorabhairavāya namaḥ |

bhairavī uvāca –

bhagavankaruṇāmbhodhe śāstrāmbhonidhipāraga |

purā’smākaṃ varo dattaḥ taṃ dātuṃ me kṣamo bhava || 1||

bhairava uvāca –

satyaṃ purā varo datto varaṃ varaya pārvati |

yatkiñcinmanasīṣṭaṃ syāttaddātuṃ te kṣamo’smyaham || 2||

devī uvāca –

aghorasya mahādeva kavacaṃ devadurlabham |

śīghraṃ me dayayā brūhi yadyahaṃ preyasī tava || 3||

bhairava uvāca –

aghorakavacaṃ vakṣye mahāmantramayaṃ param |

rahasyaṃ paramaṃ tattvaṃ na cākhyeyaṃ durātmane || 4||

asya śrī aghorakavacasya mahākālabhairava ṛṣiḥ

anuṣṭup chandaḥ śrīkālāgnirudro devatā |

kṣmīṃ bījaṃ kṣmāṃ śaktiḥ kṣmaḥ kīlakaṃ

śrī aghora vidyāsiddhyarthaṃ kavacapāṭhe viniyogaḥ ||

atha mantraḥ

aghorebhyo’tha ghorebhyo ghoraghoratarebhyaḥ |

sarvataḥ sarvasarvebhyo namastebhyo rudrarūpebhyaḥ ||

Om̐ aghoro me śivaḥ pātu śrī me’ghoro lalāṭakam |

hrīṃ ghoro me’vatāṃ netre klīṃ ghoro me’vatācchatī || 5||

sauḥtarebhyo’vatāṅgaḍaukṣī nāsāṃ pātu sarvataḥ kṣaṃ |

mukhaṃ pātu me śarvo’ghoraḥ sarvo’vatāṅgalam || 6||

ghoraśca me’vatātskandhau hastau jvalannamo’vatu |

jvalanaḥ pātu me vakṣaḥ kukṣiṃ prajvalarudrakaḥ || 7||

pārśvau  prajvalarūpebhyo nābhiṃ me’ghorarūpabhṛt |

śiśnaṃ me śūlapāṇiśca guhyaṃ rudraḥ sadāvatu || 8||

kaṭiṃ me’mṛtamūrtiśca meḍhre’vyānnīlakaṇṭhakaḥ |

ūrū candrajaṭaḥ pātu pātu me tripurāntakaḥ || 6||

jaṅghe trilocanaḥ pātu gulphau  yājñiyarūpavān |

aghoro’ṅghrī  ca me pātu pādau me’ghorabhairavaḥ || 10||

pādādimūrdhaparyantamaghorātmā śivo’vatu |

śirasaḥ pādaparyantaṃ pāyānme’ghorabhairavaḥ || 11||

prabhāte bhairavaḥ pātu madhyāhe vaṭuko’vatu |

sandhyāyāṃ ca mahākālo niśāyāṃ kālabhairavaḥ || 12||

arddharātre svayaṃ ghoro niśānte’mṛtarūpadhṛt |

pūrve māṃ pātu ṛgvedo yajurvedastu dakṣiṇe || 13||

paścime sāmavedo’vyāduttare’tharvavedakaḥ |

āgneyyāmagniravyānmāṃ nairṛtyāṃ nityacetanaḥ || 14||

vāyavyāṃ raudrarūpo’vyādaiśānyāṃ kālaśāsanaḥ |

ūrdhvo’vyādūrdhvaretāśca pātāle parameśvaraḥ || 15||

daśadikṣu sadā pāyāddevaḥ kālāgnirudrakaḥ |

agnermāṃ pātu kālāgnirvāyormāṃ  vāyubhakṣakaḥ || 16||

jalādaurvāmukhaḥ pātu pathi māṃ śaṅkaro’vatu |

niṣaṇṇaṃ yogadhyeyo’vyādgacchantaṃ  vāyurūpabhṛt || 17||

gṛhe śarvaḥ sadā pātu bahiḥ pāyādvṛṣadhvajaḥ |

sarvatra sarvadā pātu māmaghoro’tha ghorakaḥ || 18||

raṇe rājakule durge durbhikṣe śatrusaṃsadi |

dyūte mārībhaye rāṣṭre pralaye vādinā kule || 16||

aghorebhyo’tha ghorebhyo’vatānmāṃ ghorabhairavaḥ |

ghoraghoratarebhyo māṃ pāyānmanmathasaṅgare || 20||

sarvataḥ sarvasarvebhyo bhojanāvasare’vatu |

namaste rudrarūpebhyo’vatu māṃ ghorabhairavaḥ || 21||

sarvatra sarvadākālaṃ sarvāṅgaṃ sarvabhītiṣu |

haṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ laṃ kṣaḥ aghorakaḥ || 22||

aghorāstrāya phaṭ pātu aghoro māṃ  sabhairavaḥ |

vismāritaṃ ca yatsthānaṃ sthalaṃ yannāmavarjitam || 23||

tatsarvaṃ māmaghoro’vyānmāmathāghoraḥ sabhairavaḥ |

bhāryānputrānsuhṛdvargānkanyāṃ yadvastu māmakam || 24||

tatsarvaṃ pātu me nityaṃ aghoro mātha ghorakaḥ |

snāne stave jape pāṭhe home’vyātkṣaḥ aghorakaḥ || 25||

aghorebhyo’tha ghorebhyo ghoraghoratarebhyaḥ |

sarvataḥ sarvasarvebhyo namastebhyo rudrarūpebhyaḥ || 26||

Om̐ śrīṃ hrīṃ klīṃ sauḥ kṣmaṃ  pātu nityaṃ māṃ śrī aghorakaḥ |

itīdaṃ kavacaṃ guhyaṃ triṣu lokeṣu durlabham || 27||

mūlamantramayaṃ divyaṃ trailokye sāramuttamam |

adātavyamavācyaṃ ca kavacaṃ guhyamīśvari || 28||

apraṣṭavyamastotavyaṃ dīkṣāhīnena mantriṇā |

adīkṣitāya śiṣyāya putrāya śarajanmane || 26||

na dātavyaṃ na śrotavyamityājñāṃ māmakāṃ śa‍ृṇu |

paraṃ śrīmahimānaṃ ca śa‍ृṇu cāsya suvarmaṇaḥ || 30||

adīkṣito yadā mantrī vidyāgṛdhnuḥ paṭhedidam |

sadīkṣita iti jñeyo māntrikaḥ sādhakottamaḥ || 31||

yaḥ paṭhenmanasā tasya rātrau brāhme muhūrttake |

pūjākāle niśīthe ca tasya haste’ṣṭasiddhayaḥ || 32||

duḥsvapne bandhane dhīre kāntāre sāgare bhaye |

paṭhet kavacarājendraṃ mantrī vidyānidhiṃ priye || 33||

sarvaṃ tatpraśamaṃ yāti bhayaṃ kavacapāṭhanāt |

rajaḥ-sattva-tamorūpamaghorakavacaṃ paṭhet || 34||

vāñchitaṃ manasā yadyattattatprāpnoti sādhakaḥ |

kuṅkumena likhitvā ca bhūrjatvaci ravau śive || 35||

kevalena subhakṣye ca dhārayenmūrdhni vā bhuje |

yadyadiṣṭaṃ bhavet tattatsādhako labhate’cirāt || 36||

yadgṛhe aghorakavacaṃ vartate tasya mandire |

vidyā kīrtirdhanārogyalakṣmīvṛddhirna saṃśayaḥ || 37||

japeccāghoravidyāṃ yo vinānenaiva varmaṇā |

tasya vidyā japaṃ hīnaṃ tasmāddharmaṃ  sadā paṭhet || 38||

aghoramantravidyāpi japan stotraṃ tathā manum |

sadyaḥ siddhiṃ samāyāti aghorasya prasādataḥ || 39||

iti śrīdevadeveśi aghorakavacaṃ smaret |

gopyaṃ kavacarājendraṃ gopanīyaṃ svayonivat || 40||

|| iti śrīrudrayāmale tantreviśvasāroddhāre tantre’ghorasahasranāmākhye kalpe aghorakavacaṃ samāptam ||

AGHORESH 

After the Peetavasa Kalp came the Shiva Kalpa. A black complexioned manifested while Lord Brahma was engrossed in his deep meditative state. Lord Brahma considering this entity as Aghor Shiva started eulogizing him. Lord Brahma’s eulogization resulted into the manifestation of four more entities who had the same black complexion as that of ‘Aghor Shiva’. Their names were Krishna, Krishnashikha, Krishnamukha and Krishnakanthdhari. Aghor Shiva along with those four entities blessed lord Brahma with the power of creation.